________________
सम्भावनायाम् , एवंशब्दो वाक्यालङ्कारार्थः, 'उप्पलेति वा' उत्पलमिति वा, उत्पलादिपदानां चार्थभेदो वर्णादिभिर्लोकतोऽवसेयो, नवरं पुण्डरीक-सितपमं 'पंकरएणं'ति पङ्क-कर्दमः स एव रजः पद्मस्वरूपोपरञ्जनात् श्लक्ष्णावयवरूपत्वेन वा रेणुतुल्यत्वादिति, 'कामरएणं'ति कामः-शब्दो रूपं च स एव रजः कामरजस्तेन 'भोगरएणं'ति भोगो-गन्धो रसः | स्पर्शश्च 'मित्तणाइणियगसयणसंबंधिपरिजणेणं'ति मित्राणि-सुहृदः ज्ञातयः-सजातीयाः निजका-भ्रातृपुत्रादयः स्वजनामातुलादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिपरिकरः 'केवलं वोहिं बुन्जिहिइत्ति विशुद्धं सम्यग्दर्शनमनुभविध्यति तल्लप्स्यत इत्यर्थः, 'अणते'त्यादि, 'अनन्तम्'-अनन्तार्थविषयत्वात् 'अनुत्तरं'सर्वोत्तमत्वात् 'निर्व्याघातं' कटकुट्यादिभिरप्रतिहतत्वात् 'निरावरणं क्षायिकत्वात् 'कृत्स्नं'सकलार्थग्राहकत्वात् 'प्रतिपूर्ण' सकलस्वांशसमन्वितत्वात् 'केवलव|रणाणदंसणे'त्ति केवलम्-असहायं अत एव वरं ज्ञानं च दर्शनं चेति ज्ञानदर्शनं ततः प्राक्पदाभ्यां कर्मधारयः, तत्र
ज्ञान-विशेषावबोधरूपमिति दर्शनं-सामान्यावबोधरूपमिति, 'हीलणाओ'त्ति जन्मकर्ममर्मोद्घट्टनानि 'निंदणाओ'त्ति मन|सा कुत्सनानि 'खिंसणाओ'त्ति तान्येव लोकसमक्षं 'गरहणाओ'त्ति कुत्सनान्येव च गर्हणीयसमक्षाणि 'तजणाओ'त्ति शिरोऽ|ङ्गल्यादिस्फोरणतो ज्ञास्यसि रे जाल्मेत्यादिभणनानि तालणाओ'त्ति ताडनाः-चपेटादिदानानि परिभवणाओ'त्ति आभाव्या
र्थपरिहारेण न्यक्रियाः, 'पबहणाओ'त्ति प्रव्यथना-भयोत्पादनानि 'उच्चावय'त्ति उत्कृष्टेतराः 'गामकंटय'त्ति इन्द्रियग्रामप्र॥तिकूला इति 'सिज्झिहिईत्ति सेत्स्यति-कृतकृत्यो भविष्यति 'बुझिहिइत्ति भोत्स्यते-समस्तार्थान् केवलज्ञानेन 'मुच्चि
SAARASSA ORA***
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org