________________
जीवोप.
औपपातिकम्
सू०४१
॥१०॥
Pा हिइत्ति मोक्ष्यते सकलकर्मीशैः 'परिणिवाहिइत्ति परिनिर्वास्यति कर्मकृतसन्तापाभावेन शीतीभविष्यति, किमुक्तं भव-| ति.?-'सबदुक्खाणमंतं काहिइत्ति व्यक्तमेवेति १४ ॥ ४०॥
से इमे गामागर जाव सण्णिवेसेसु पव्वइया समणा भवंति, तंजहा-आयरियपडिणीया उवज्झायपडि-IC काणीया कुलपडिणीया गणपडिणीया आयरियउवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा बह
हिं असम्भावुन्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूई वासाइं सामण्णपरियागं पाउणंति बहु० तस्स ठाणस्स अणालोइयअपडिकंता कालमासे | कालं किचा उक्कोसेणं लंतए कप्पे देवकिब्बिसिएसु देवकिबिसियत्ताए उववत्तारो भवंति, तहिं तेसिं गती तेरससागरोवमाई ठिती अणाराहगा सेसं तं चेव १५ । सेजे इमे सण्णिपंचिंदियतिरिक्खजोणिया पजत्तया भवंति, तंजहा-जलयरा खयराथलयरा, तेसि णं अत्थेगइयाणंसुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं | लेसाहिं विसुज्झमाणाहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहावूहमग्गणगवेसणं करेमाणाणं सपणीपुव्वजाईसरणे समुप्पजइ । तए णं ते समुप्पण्णजाइसरासमाणा सयमेव पंचाणुव्वयाइं पडिवजंति पडिवजित्ता बहहिं सीलब्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणा बहई वासाई आउयं पालेंति पालित्ता भत्तं पञ्चक्खंति बहूई भत्ताई अणसणाए छेयंति २त्ता आलोइयपडिकंता समाहिपत्ता कालमासे | कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती अट्ठारस सागरोवमाई
NRSAESAKASHARAM
॥१०॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org