________________
औपपातिकम्
॥ ९२ ॥
सेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवति, तर्हि तेसिं गई तहिं तेसिं ठिई दस सागरोवमाई ठिई पण्णत्ता, सेसं तं चेव १२ ॥ ( सू० ३८- ) ॥
'पइया समण' त्ति निर्ग्रन्था इत्यर्थः, 'कंदप्पिय' त्ति कान्दर्पिकाः - नानाविधहासकारिणः 'कुक्कुइय' त्ति कुकुचेन| कुत्सितावस्पन्देन चरन्तीति कौकुचिकाः, ये हि नयनवदनकरचरणादिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एव परान् हासयन्तीति 'मोहरिय' त्ति मुखरा - नानाविधासम्बद्धाभिधायिनस्त एव मौखरिका: 'गीयरइपिय' त्ति गीतेन या रती-रमणं क्रीडा सा प्रिया येषां गीतरतयो वा लोकाः प्रिया येषां ते तथा 'सामण्णपरियागं' ति श्रामण्यपर्यायं साधुत्वमित्यर्थः 'पाउणति' त्ति प्रापयन्ति पूरयन्तीत्यर्थः ११ ॥ 'परिचायग' त्ति मस्करिणः 'संख' त्ति साङ्ख्याः बुद्ध्यहङ्कारादिकार्य ग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगताः 'जोई' त्ति योगिनः अध्यात्मशास्त्रानुष्ठायिनः 'कविल' त्ति | कपिलो देवता येषां ते कापिलाः, साङ्ख्या एव निरीश्वरा इत्यर्थः, 'भिउच्च' त्ति भृगुः - लोकप्रसिद्ध ऋषिविशेषस्तस्यैते शिष्या इति भार्गवाः, 'हंसा परमहंसा बहुउदगा कुलिबया' इत्येते चत्वारोऽपि परित्राजकमते यतिविशेषाः, तत्र हंसा ये पर्वतकुहरपथाश्रमदेवकुलारामवासिनो भिक्षार्थं च ग्रामं प्रविशन्ति, परमहंसास्तु ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरकौ - पीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति, बहूदकास्तु ग्रामे एकरात्रिका नगरे पञ्चरात्रिकाः प्राप्तभोगांश्च ये भुञ्जन्त इति, कुटीव्रताः - कुटीचराः, ते च गृहे वर्तमाना व्यपगतक्रोध लोभमोहाः अहङ्कारं वर्जयन्तीति, 'कण्हपरिधायग' त्ति कृष्णपरित्रा जकाः परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित् कण्ड्वादयः षोडश परिव्राजका लोकतोऽवसेयाः, 'रिउवेदज
Jain Education International
2
For Personal & Private Use Only
परित्राज०
सु० ३८
॥ ९२ ॥
www.jainelibrary.org