SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ जुवेदसामवेय अहवणवेद' त्ति इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानामिति दृश्यं, 'इतिहासपंचमाणं' ति इतिहासः पुराणमुच्यते ' निघंटुछडाणं ' ति निर्घण्टुः - नामकोशः 'संगोवंगाणं' ति अङ्गानि - शिक्षादीनि उपाङ्गानि-तदुप्रपञ्चनपराः प्रबन्धाः 'सरहस्साणं' ति ऐदम्पर्ययुक्तानामित्यर्थः 'चउन्हं वेयाणं' ति व्यक्तं 'सारय' त्ति अध्यापनद्वारेण प्रवर्तकाः स्मारका वा अन्येषां विस्मृतस्य स्मारणात् 'पारय' त्ति पर्यन्तगामिनः 'धारय' त्ति धारयितुं क्षमाः 'सडंगवी 'त्ति षडङ्गविदः- शिक्षादिविचारकाः 'सद्वितंतविसारय' त्ति कापिलीयतन्त्रपण्डिताः 'संखाणे' त्ति सङ्ख्याने -गणितस्कन्धे सुप रिनिष्ठिता इति योगः, अथ षडङ्गानि दर्शयन्नाह - 'सिक्खाकप्पे' त्ति शिक्षा च - अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च - तथाविधसमाचारनिरूपकं शास्त्रमेवेति शिक्षाकल्पस्तत्र, 'वागरणे' ति शब्दलक्षणशास्त्रे 'छंदे' त्ति पद्यवचनलक्षणशास्त्रे 'निरुत्ते ' त्ति शब्दनिरुक्तिप्रतिपादके 'जोइसामयणे' त्ति ज्योतिषामयने - ज्योतिःशास्त्रे अन्येषु च बहुषु 'बंभण्णएसु य' त्ति ब्राह्मण| केषु च - वेदव्याख्यानरूपेषु ब्राह्मण संबन्धि शास्त्रेष्वागमेषु वा, वाचनान्तरे 'परिधायएस य नएसु' त्ति परिव्राजकसम्बन्धिषु च नयेषु - न्यायेषु 'सुपरिनिट्टिया यावि होत्थ' त्ति सुनिष्णाताश्चाप्यभूवन्निति, 'आघवेमाण' त्ति आख्यायन्तः कथयन्तः 'पण्णवेमाण' त्ति बोधयन्तः 'परूवेमाण' त्ति उपपत्तिभिः स्थापयन्तः 'चोक्खा चोक्खायार'त्ति चोक्षा-विमलदेहनेपथ्याः चोक्षाचारा - निरवद्यव्यवहाराः, किमुक्तं भवतीत्याह - 'सुई सुईसमायर'त्ति, 'अभिसेयजलपूयप्पाणोत्ति अभिषेकतो जलेन पूयत्ति - पवित्रित आत्मा यैस्ते तथा 'अविग्घेणं' विघ्नाभावेन, 'अगडं व'त्ति अवटं - कूपं 'वात्रिं व 'त्ति वापी - चतुरस्रजलाश| यविशेष: ' पुक्खरिणीं व'त्ति पुष्करिणी वर्तुलः स एव पुष्करयुक्तो वा 'दीहियं व'त्ति दीर्घिका - सारणी 'गुंजालियं वत्ति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy