SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् पनि च प्रागिव व्याख्येयानीतिकरणादिदं दृश्यं-रहं वा जाणगमणेणं ति न इति यो गुजालिका-बक्रसारणी 'सरसिं वत्ति क्वचिदृश्यते तत्र महत्सरः सरसीत्युच्यते, 'नण्णत्थ अद्धाणगमणेणं'ति न इति यो दा परिवाजा निषेधः सोऽन्यत्राध्वगमनादित्यर्थः, 'सगडं वे'त्यत्र यावत्करणादिदं दृश्य-रहं वा जाणं वा जुग्गं वा गिल्लिं वा थिल्लिं वा |पवणं वा सीयं वेति एतानि च प्रागिव व्याख्येयानीति, 'हरियाणं लेसणया वत्ति संश्लेषणता 'घट्टणया वत्ति सङ्गट्टनं 'थंभणया वत्ति स्तम्भनम्-ऊवीकरणं 'लूसणया वत्ति क्वचित्तत्र लूपणं-हस्तादिना पनकादेः सम्मार्जनं 'उप्पाडणया वा' | उन्मूलनं, 'अयपायाणि वेत्यादिसूत्रे यावत्करणात् पुकसीसकरजतजातरूपकाचवेडन्तियवृत्तलोहकंसलोहहारपुटकरीतिकामणिशङ्खदन्तचर्मचेलशैलशब्दविशेषितानि पात्राणि दृश्यानि, अण्णयराणि वा तहप्पगाराणि महद्धणमोलाई' इति च दृश्य तत्रायो-लोहं रजतं-रूप्यं जातरूपं-सुवर्ण काचः-पापाणविकारः वेडंतियत्ति-रूढिगम्यं वृत्तलोहं-त्रिकुटीति यदुच्यते | कांस्यलोह-कांस्यमेव हारपुटकं-मुक्ताशुक्तिपुटं रीतिका-पीतला अन्यतराणि वा एषां मध्ये एकतराणि एतद्व्यतिरिक्तानि वा तथाप्रकाराणि भोजनादिकार्यकरणसमर्थानि महत्-प्रभूतं धनं-द्रव्यं मूल्यं-प्रतीतं येषां तानि तथा 'अलावुपाएणति अलाबुपात्रात् तुम्बकभाजनादित्यर्थः,तथा अयबन्धणाणिवे'त्यत्र यावत्करणात् त्रपुकबन्धनादीनि शैलबन्धनान्तानि पात्राणि दृश्यानि, 'अण्णयराई तहप्पगाराई महद्धणमुल्लाई' इत्येतच्च दृश्यमिति, पुस्तकान्तरे समग्रमिदं सूत्रद्वयमस्त्येवेति, 'णण्णत्थ । ॥९ ॥ |एगाए धाउरत्ताए'त्ति इह युगलिकयेति शेषो दृश्यः, हारादीनि प्राग्वत् , नवरं 'दसमुदियाणंतयंति रूढशब्दत्वादस्य हस्ताङ्गुलीमुद्रिकादशकमित्यर्थः, 'पवित्तएणं'त्ति पवित्रकम्-अङ्गुलीयकं 'गंथिमवेढिमपूरिमसंघाइमेत्ति ग्रन्थिम-ग्रन्थनेन | निर्वृत्तं मालारूपं वेष्टिमं-मालावेष्टननिवृत्तं पुष्पलम्बूसकादि पूरिम-पूरणनिवृत्तं वंशशलाकाजालकपूरणमयमिति सङ्घा dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy