________________
तिम-सङ्घातेननिर्वृत्तम् इतरेतरस्य नालप्रवेशनेन मल्लेत्ति-माल्यानिमालायां साधूनि तस्यै हितानि वेति पुष्पाणीत्यर्थः 'कण्णपूरएणं ति कर्णपूरकः-पुष्पमयः कर्णाभरणविशेषः 'मागहए पत्थए'त्ति'दो असईओ पसई दोहिं पसईहिं सेइया होइ। चउसेइओ उ कुलओ चउकुलओ पत्थओ होइ ॥१॥ चउपत्थमाढयं तह चत्तारि य आढया भवे दोणो' इत्यादिमानलक्षणलक्षितो मागधप्रस्थः, 'सेऽवि य वहमाणए'त्ति तदपि च जलं वहमानं-नद्यादिश्रोतोवर्ति व्याप्रियमाणं वा, 'थिमिओदए'त्ति | स्तिमितोदकं यस्याधः कर्दमो नास्ति 'बहुपसन्नेत्ति बहुप्रसन्नम्-अतिस्वच्छं 'परिपूए'त्ति परिपूतं वस्त्रेण गालितं 'पिबि|त्तए'त्ति पातुं 'चरुचमस'त्ति चरुः-स्थालीविशेषश्चमसो-दर्विकेति १२ ॥ ३८॥ | तेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासिसयाई गिम्हकालसमयंसि जेहामूलमासंसि गंगाए महानईए उभओकूलेणं कंपिल्लपुराओ णयराओ पुरिमतालं णयरं संपडिया विहाराए, तए णं तेसिं परिव्वायगाणं तीसे अगामियाए छिपणोवायाए दीहमद्धाए अडवीए कंचि देसंतरमणुपत्ताणं से पुव्वग्गहिए उदए अणुपुचणं परिभुंजमाणे झीणे, तए णं ते परिवाया झीणोद्गा समाणा तण्हाए पारब्भमाणापार २ उद्गदातारमपस्समाणा अण्णमण्णं सद्दावेंतिसद्दावित्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्ह इमीसे अगामिआए जाव अडवीए कंचि देसंतरमणुपत्ताणं से उदय जाव झीणे तं सेयं खलु देवाणु
द्वे असती प्रसूतिः द्वाभ्यां प्रसूतिभ्यां सेतिका भवति । चतुःसेतिकस्तु कुलवश्चतुष्कुलबः प्रस्थो भवति ॥ १ ॥ चतुष्प्रस्थमाढकं तथा चत्वारि आढकानि भवेद् द्रोणः ॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org