________________
णं परिव्वायगाणं णो कप्पइ अयबंधणाणि वा तउअबंधणाणि वा तंबंबंधणाणि जाव बहुमुल्लाणि धारितए, तेसि णं परिव्वायगाणं णो कप्पड़ णाणाविहवण्णरागरत्ताइं वत्थाई धारित्तए, णण्णत्थ एक्काए धाउरत्ताए, | तेसि णं परिव्वायगाणं णो कप्पड़ हारं वा अद्वहारं वा एकावलिं वा मुत्तावलिं वा कणगावलिं वा रयणावलिं वा मुरविं वा कंठमुरविं वा पालंबं वा तिसरयं वा कडिसुतं वा दसमुद्दिआणतकं वा कडयाणि वा तुडियाणि वा अंगयाणि वा केऊराणि वा कुंडलाणि वा मउड वा चूलामणिं वा पिडित्तए, णण्णत्थ एकेणं तंबिएणं पवित्तएणं, तेसि णं परिव्वायगाणं णो कप्पड़ गंधिमवेढिमपूरिमसंघातिमे चउब्विहे मल्ले धारि त्तए, णण्णत्थ एगेणं कण्णपूरेणं, तेसि णं परिव्वायगाणं णो कप्पइ अगलुएण वा चंदणेण वा कुंकुमेण वा गायं अणुलिंपित्तए, णण्णत्थ एक्काए गंगामट्टिआए, तेसि णं कप्पइ मागहए पत्थए जलस्स पडिगाहित्तए, सेऽविय वहमाणे णो चेव णं अवहमाणे, सेऽविय थिमिओदए णो चेव णं कदमोदर, सेऽविय बहुपसण्णे णो | चेव णं अबहुपसणे, सेऽविय परिपूए णो चेव णं अपरिपूए, सेऽविय णं दिण्णे नो चेव णं अदिण्णे, सेऽविय | पिबित्तए णो चेव णं हत्थपायचरुचमसपक्खा लण्डाए सिणाइत्तए वा, तेसि णं परिव्वायगाणं कप्पड़ मागहए अद्धाढए जलस्स पडिग्गाहित्तए, सेऽविय वहमाणे णो चेव णं अवहमाणे जाव णो चेव णं अदिष्णे, सेऽविय हत्थपायचरुचमसपक्खालणयाए णो चेव णं पिबित्तए सिणाइत्तए वा, ते णं परिव्वायगा एयारूवणं विहारेणं विहरमाणा बहूई वासाई परियाय पाउणंति बहूई वासाईं परियायं पाउणित्ता कालमासे कालं किच्चा उक्को -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org