Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
औपपातिकम्
ACCORR
नग्रामायाः 'छिन्नावाए'त्ति छिन्ना-व्यवच्छिन्नाः आपाता:-सार्थगोकुलादिसम्पाता यस्यां सा तथा तस्याः 'दीहमद्धाए'त्ति दीर्घाध्वन दीर्घमार्गाया इत्यर्थः 'सद्दाविति'त्ति शब्दयन्ति-सम्भाषन्ते 'मग्गणगवेसण'ति मार्गणं च-अन्वयधर्मरन्वेषणं गवेपणंच-व्यतिरेकधर्मरन्वेषणमेवेति मार्गणगवेषणं 'साइज्जित्तएत्ति स्वादयितुं-भोक्तुमित्यर्थः, क्वचित्तु 'अदिन्नं साइजित्तए'त्ति
सू० ३९ पाठः, तत्र 'भुंजित्तए'त्ति भोक्तुं 'साइज्जित्तए'त्ति भोजयितुं भुञ्जानं वाऽनुमोदयितुमिति व्याख्येयं, 'तिदंडए'त्ति त्रयाणां दण्डकानां समाहारस्त्रिदण्डकानि 'कुंडियाओ यत्ति कमण्डलवः 'कंचणियाओ यत्ति काचनिकाः-रुद्राक्षमयमालिकाः 'करो-| डियाओ यत्ति करोटिकाः-मृण्मयभाजनविशेषाः 'भिसियाओ यत्ति वृषिका-उपवेशनपट्टडिकाः 'छण्णालए यत्ति षण्नालकानि त्रिकाष्ठिकाः 'अंकुसाए यत्ति अङ्कशकाः-देवार्चनार्थ वृक्षपल्लवाकर्षणार्थ अङ्कुशकाः 'केसरियाओ य' त्ति केशरिका:-प्रमार्जनार्थानि चीवरखण्डानि 'पवित्तए यत्ति पवित्रकाणि-ताम्रमयान्यङ्गलीयकानि 'गणेत्तियाओ यत्ति गणेत्रिका:-हस्ताभरणविशेषः छत्रकाण्युपानहश्च प्रतीताः, 'धाउरत्ताओ यत्ति धातुरक्ता-गैरिकोपरञ्जिताः शाटिका इति | गम्यं, 'पडिसुणेन्ति'त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, संपलियंकनिसन्न'त्ति सम्पर्यङ्कः-पद्मासनं, प्राणातिपातादिव्याख्या | पूर्ववत्, शरीरविशेषणव्याख्या त्वेवम्-'इति वल्लभं 'कंतति कान्तं काम्यत्वात् 'पिय'त्ति प्रियं सदा प्रेमविषयत्वात् | 'मणुण्णं'ति मनोज्ञं-सुन्दरमित्यर्थः, 'मणोमं ति मनसा अम्यते-प्राप्यते पुनः पुनः संस्मरणतो यत्तन्मनोऽमं 'पेजति सर्व- ॥९५ ॥ पदार्थानां मध्ये अतिशयेन प्रियत्वात् प्रेयः, प्रकर्षेण वा इज्या-पूजाऽस्येति प्रेज्यं, प्रेय वा कालान्तरनयनात् , 'थेजति क्वचित्तत्र स्थैर्यम्, अस्थिरेऽपि मूढैः स्थैर्यसमारोपणात् , 'वेसासिय'ति विश्वासः प्रयोजनमस्येति वैश्वासिकं, परशरीरमेव हि
5
65
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244