________________
औपपातिकम्
ACCORR
नग्रामायाः 'छिन्नावाए'त्ति छिन्ना-व्यवच्छिन्नाः आपाता:-सार्थगोकुलादिसम्पाता यस्यां सा तथा तस्याः 'दीहमद्धाए'त्ति दीर्घाध्वन दीर्घमार्गाया इत्यर्थः 'सद्दाविति'त्ति शब्दयन्ति-सम्भाषन्ते 'मग्गणगवेसण'ति मार्गणं च-अन्वयधर्मरन्वेषणं गवेपणंच-व्यतिरेकधर्मरन्वेषणमेवेति मार्गणगवेषणं 'साइज्जित्तएत्ति स्वादयितुं-भोक्तुमित्यर्थः, क्वचित्तु 'अदिन्नं साइजित्तए'त्ति
सू० ३९ पाठः, तत्र 'भुंजित्तए'त्ति भोक्तुं 'साइज्जित्तए'त्ति भोजयितुं भुञ्जानं वाऽनुमोदयितुमिति व्याख्येयं, 'तिदंडए'त्ति त्रयाणां दण्डकानां समाहारस्त्रिदण्डकानि 'कुंडियाओ यत्ति कमण्डलवः 'कंचणियाओ यत्ति काचनिकाः-रुद्राक्षमयमालिकाः 'करो-| डियाओ यत्ति करोटिकाः-मृण्मयभाजनविशेषाः 'भिसियाओ यत्ति वृषिका-उपवेशनपट्टडिकाः 'छण्णालए यत्ति षण्नालकानि त्रिकाष्ठिकाः 'अंकुसाए यत्ति अङ्कशकाः-देवार्चनार्थ वृक्षपल्लवाकर्षणार्थ अङ्कुशकाः 'केसरियाओ य' त्ति केशरिका:-प्रमार्जनार्थानि चीवरखण्डानि 'पवित्तए यत्ति पवित्रकाणि-ताम्रमयान्यङ्गलीयकानि 'गणेत्तियाओ यत्ति गणेत्रिका:-हस्ताभरणविशेषः छत्रकाण्युपानहश्च प्रतीताः, 'धाउरत्ताओ यत्ति धातुरक्ता-गैरिकोपरञ्जिताः शाटिका इति | गम्यं, 'पडिसुणेन्ति'त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, संपलियंकनिसन्न'त्ति सम्पर्यङ्कः-पद्मासनं, प्राणातिपातादिव्याख्या | पूर्ववत्, शरीरविशेषणव्याख्या त्वेवम्-'इति वल्लभं 'कंतति कान्तं काम्यत्वात् 'पिय'त्ति प्रियं सदा प्रेमविषयत्वात् | 'मणुण्णं'ति मनोज्ञं-सुन्दरमित्यर्थः, 'मणोमं ति मनसा अम्यते-प्राप्यते पुनः पुनः संस्मरणतो यत्तन्मनोऽमं 'पेजति सर्व- ॥९५ ॥ पदार्थानां मध्ये अतिशयेन प्रियत्वात् प्रेयः, प्रकर्षेण वा इज्या-पूजाऽस्येति प्रेज्यं, प्रेय वा कालान्तरनयनात् , 'थेजति क्वचित्तत्र स्थैर्यम्, अस्थिरेऽपि मूढैः स्थैर्यसमारोपणात् , 'वेसासिय'ति विश्वासः प्रयोजनमस्येति वैश्वासिकं, परशरीरमेव हि
5
65
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org