________________
वाए पच्चक्खाए जावज्जीवाए मुसावाए अदिण्णादाणे पञ्चकखाए जावज्जीवाए सव्वे मेहुणे पञ्चकखाए जाव| जीवाए थूलए परिग्गहे पच्चक्खाए जावज्जीवाए इयाणिं अम्हे समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणावायं पञ्चक्खामो जावज्जीवाए एवं जाव सव्वं परिग्गहं पञ्चक्खामो जावज्जीवाए सव्वं कोहं माणं मायं लोहं पेज्जं दोसं कलहं अभक्खाणं पेसुण्णं परपरिवार्य अरइरई मायामोसं मिच्छादंसणसलं अकरणिज्जं जोगं पचक्खामो जावज्जीवाए सव्वं असणं पाणं खाइमं साइमं चउव्विपि आहारं पच्चक्खामो जावजीवाए जंपि य इमं सरीरं इटुं कंतं पियं मणुण्णं मणामं थेज्जं वेसासियं संमतं बहुमतं अणुमतं भंडकरंडगसमाणं माणं सीयं मा णं उन्हं मा णं खुहा मा णं पिवासा मा णं वाला मा णं चोरा मा णं दंसा मा णं | मसगा मा णं वातियपित्तियसंनिवाइय विविहा रोगातंका परीसहोवसग्गा फुसंतुत्तिकट्टु एयंपिणं चरमेहिं ऊसासणीसासेहिं बोसिरामित्तिकट्टु संलेहणाझूसणाझूसिया भत्तपाणापडिया इक्खिया पाओवगया कालं अणवखमाणा विति, तए णं ते परिव्वाया बहूई भत्ताई अणसणाए छेदेन्ति छेदित्ता आलोइ अपडिकंता | समाहिपत्ता कालमासे कालं किचा बंभलोए कप्पे देवत्ताए उबवण्णा, तहिं तेसिं गई दससागरोवमाई ठिई पण्णत्ता, परलोगस्स आराहगा, सेसं तं चेव १३ ( सू० ३९ ) ॥
अथ ये चरकपरिव्राजका ब्रह्मलोकं गतास्तदुपदर्शनेनाधिकृतार्थं समर्थयन्नाह - 'तेण' मित्यादि व्यक्तं, नवरं 'जेडामूल| मासंसि 'त्ति ज्येष्ठा मूलं वा नक्षत्रं पौर्णमास्यां यत्र स्यात् स ज्येष्ठामूलो मासः, ज्येष्ठ इत्यर्थः, 'अगामियाए 'ति अविद्यमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org