Book Title: Anyayog Vyavacched Dwatrinshika Author(s): Manvijay Publisher: Satyavijay Jain Granthmala View full book textPage 6
________________ व्याख्या-श्रीवर्धमानं जिनमहं स्तोतु यतिष्ये इ. ति क्रियासंबन्धः। किं विशिष्ट अनन्तमप्रतिपातिविः शिष्टं सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं ज्ञानं केवलाख्यं विज्ञानं ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तम् । तथाऽतीतातिक्रान्ता दोषा रागादयो यस्मात्स तथा तं । तथाऽबाध्यः परैर्बाधितुमशक्यः सिध्धान्तः स्याबादश्रुतलक्षणो यस्य तथा तं । तथाऽमा देवासेषामपि पूज्यमाराध्यं । तथाऽऽप्त मुख्यं आप्तिहि रागद्वेषमोहानामेकान्तिकः क्षयः । सा येषामस्ति ते आप्ताः । अभ्रादित्वान्मत्वर्थीयोऽप्रत्ययः। तेषां म. ध्ये मुखमिव सर्वाङ्गानां प्रधानत्वेन मुख्य । शाखादेयः। पुनः स्वयमात्मनव परोपदेशनिरपेक्षतयाऽवगततत्वो भवतीति स्वयंभूः स्वयंसंबुद्धः। एवंविधं चरमजिनेन्द्रं स्तोतुं स्तुतिविषयीकर्तुं अहं यतिष्ये यत्नं फरिष्यामि ॥१॥ अथ स्तुतिकारखिजगद्गुरोनिःशेषगुणस्तुतिश्रद्धालुरपि सद्भूतवस्तुधादित्वाख्यं गुणविशेषमेव वर्णयितुमा. स्मनोऽभिप्रायमाविष्कुर्वन्नोह श्रयं जनो नाथ तव स्तवाय, गुणान्तरेभ्यः स्पृहयाकुरेव ॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46