Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
(१०) .. कलजगजन्तुजातहितावहां सर्वेभ्य एव देशनावाच. . :माचष्टे । तथापि सैव केषांचिन्निचितनिकाचितपाप... कर्मकल्मषितात्मनां रुचिरूपतया न परिणमते । अपुनबंधकादिव्यतिरिक्तत्वेनायोग्यत्वात् । अतो वस्तु वृत्त्या न तेषां भगवाननुशासक इति । यत्तावदुक्तं परैः क्षित्यादयो बुद्धिमत्कतका कार्यत्वात घटवदिति : तदयुक्तं व्याप्तेरग्रहणात्।स चायं जमन्ति सृजन सश
रीरोऽशरीरो वा स्यात् । सशरीरोऽपि किमस्मदादिव: दृश्यशरीरविशिष्ट उत पिशाचादिवददृश्यशरीरविशिष्टः । प्रथमपक्षे प्रत्यक्षबाधः । तं विनापि जायमाने शक्रधनुरभ्रादौ कार्यत्वस्य दर्शनात । द्वितीयपक्षे त. स्य माहात्म्यविशेष: कारणमाहोश्विदस्मदायष्टवैगुण्यं । माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येतव्यं । तसिद्धौ माहात्म्यविशेषसिद्धिः । अशरीरश्चेत्तदा दृष्टान्तदाष्टान्तिकयोर्वैषम्य । घटादयो हि कार्यरूपाः सशरीरकका दृष्टाः। अशरीरस्य च सतस्तस्य कार्यप्रवृत्तौ कुतः सामर्थ्य आकाशादिवत् । तस्मात् सशरीराशरीरलक्षणे पक्षद्वये. ऽपि कार्यहेतोर्व्याप्त्यसिद्धिः । तस्मान्न कश्चिजगत्कतौ । एकत्वादोनि तु जगत्कर्तत्वव्यवस्थापनायानी. यमानानि तद्विशेषणानि षण्डं प्रति कामिन्या रूपसंप

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46