Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 29
________________ (२५) त्तेः पदं प्रतिष्ठां नाश्रुवीत न प्राप्नुयात् । किंवत् । परवत् इतरप्रामाणिकवत् । वैधम्येणायं दृष्टान्तः । यथा परे प्रामाणिकाः प्रमाणेन साधकतमेन स्वपक्षसिद्धिमअनुक्ते एवं नायं, अस्य मते प्रमाणप्रमेयादिव्यवहारस्याऽपारमार्थिकत्वात् । कुप्येदिति,, प्रमाणं प्रत्यक्षाघन्यतमत्स्पृशते आश्रयमाणाय प्रकरणादस्मै शुन्यवादिने कृतान्तः तत्सिद्धान्तः कुप्येत् कोपं कुर्यात् । सि. द्धान्तबाधः स्यादित्यर्थः । अहो इत्युपहासप्रशंसायां । तुभ्यमसूयन्ति गुणेषु दोषानाविष्कुर्वति इत्येवं शी. लास्त्वदस्यिमस्तन्त्रान्तरोयास्तैदृष्टमत्यज्ञानचक्षुषा निरीक्षितं , अहो सुदृष्टं विपरीतलक्षणयोपहासान सम्यग्इष्टमित्यर्थः ॥ १७ ॥ अधुना क्षणिकवादिन पहिकाऽमुध्मिकव्यवहाराऽनुपपन्नार्थसमर्थनमविमृश्यकारितं दर्शयन्नाह- ...... कृतप्रणाशाऽकृतकर्मभोग भवप्रमोक्षस्मृतिभङ्गदोषान् ॥ उपेक्ष्य साक्षात् क्षणभङ्गमिच्छ--- नहो महासाहसिकः परस्ते ॥ १८ ॥ व्याख्या-कृतेति, कृतप्रणाशदोषमकृतकर्मभोगदोषं भवभङ्गदोषं प्रमोक्षभङ्गदोषं स्मृतिभङ्गदोषमि

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46