Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 35
________________ णाः पर्याया अस्मिन्निति वस्तु धर्माधर्माकाशपुयल. कोलजीवलक्षणं षट् द्रव्यात्मकमपर्ययःसन् द्रव्यहपमेव च । पुनरेतबस्तु विविच्यमानं विवेकेन पृथकरू. पतयोच्यमानमद्रव्यमेव । कथमित्याह-आदेशभेदेन सकलादेशविकलादेशलक्षणेन आदेशद्रयेन उदिताः सप्तसंख्या भङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत्तथा। ननु भगवतैवमुक्तं तर्हि किमर्थ तीर्थान्तरीयास्तत्र विप्रतिपद्यन्ते, इत्याह-" बुधरूपवेद्य" प्रकृष्टा बुधरूपा ज्ञानशालिनः प्राणिनः । तैरेव वेदितुं शक्यं वेद्यं । नान्यैर्मिथ्यादर्शनत्वात् ॥ २३ ॥ अथाबुधरूपाणां प्रमाणमार्गात् च्यवनमाहउपाधिभेदोपहितं विरुद्धं, नार्थेष्वसत्त्वं सदवाच्यते च ॥ इत्यप्रबुद्ध्यैव विरोधभीता, जडास्तदेकान्तहताः पतन्ति ॥ २४ ॥ व्याख्या-उपाधीति अर्थेषु पदार्थेषु चेतनाचेतनेवसत्वं नास्तित्वं न विरुद्धं । अस्तित्वेन सह विरा. धं नाऽनुभवतीत्यर्थः । न केवलमसत्वं न विरुद्धं (किं तु सदवाच्यते च ) अस्तित्वं नास्तित्वेन सह न विरुध्यते । अवक्तव्यत्वमपि नान्योऽन्यं विरुध्यते।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46