Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 39
________________ पुण्यपाप नियों । पुण्यं दानादि क्रियोपार्जनीयं शुभ कर्म । पापं हिंसादिक्रियांसाध्यमशुभ कर्म - न्धः कर्मपुद्गलैः सह प्रतिप्रदेशमात्मनो वापि"ण्डवदन्योऽन्यसंश्लषः मोक्षः कृत्स्नकर्मक्षयः । एवं. मनुपपद्यमानेऽपि सुखदुःखभीगादिव्यवहारे परैः परतीथिकः परमार्थतः शत्रुभिः दुर्नीतिवादव्यसनासिना । दुष्टा नीतयो दुर्नीतयो दुनयाः । तेषां वादस्तंत्र व्यसनमत्यासक्तिः दुर्नीतिवादव्यसनमेव सद्बोधशरीरच्छेदकत्वादसिः कृपाणस्तेन करणभूतेन दुर्नयमपणहेवाकखङ्गेन । अशेषमपि जगनिखिलमपि त्रैलोक्यं जगजन्तुजात विलुप्त, सम्यकज्ञानादिभावप्राणः व्यपरोपणेन व्यापादितं । तत् प्रायस्वेत्याशयः ॥२७॥ अथ दुर्नयस्वरूपं वर्णयन् भगवतो बचवातिशय स्तुवन्नाहसदेव सत् स्यात्सदिति त्रिधाऽयों, मीयेत दुर्नीतिनयप्रमाणेः॥ यथार्थदर्शी तु नयप्रमाण पथेन दुर्नीतिपथं त्वमास्थः ॥ २८॥ व्याख्या सदिति, परिच्छिद्यते इत्यर्थः पदार्थ विधा त्रिभिः प्रकारेमीयेत परिच्छियेत विधौ सप्त

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46