Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
(३४) देऽपि क्षणिकैकान्तवादेऽपि नित्यैकान्तवादिभिः प्रस. ज्यमाना अन्यूनाधिकाः समास्तुल्याः । तथाहि-नित्यवादी प्रमाणयति ।" सर्व नित्यं सत्वात् । क्षणिके सदसत्कालयोरर्थक्रियाविरोधात । अनित्यवादी वदति "सर्व क्षणिक सत्त्वात्" अक्षणिके ऋमयोगपचाभ्यामथक्रिया विरोधादित्यादि, अर्थक्रियाकारित्वस्य च भा. पलक्षणत्वात् । परस्परेति कण्टकेषु क्षुद्रशत्रुषु एकान्त. पादिषु परस्परध्वंसिषु सत्सु, हे जिन ते तव शासनं स्याबादप्ररूपणनिपुणं द्वादशाङ्गीरूपं प्रवचनं पराभिभावुकानां कण्टकानां स्वयमुच्छिन्नत्वेनैवभावादभ्रष्यमपराभवनीयं धर्षितुमशक्यमनह वा जयति सर्वोत्कर्षेण वर्तते ॥ २६ ॥
नेकान्तवादे सुखदुःखभोगा,
न पुण्यपापे न च बन्धमोक्षौ ॥ दुनातिवादव्यसनानि नंव
पर्वलुप्तं जगदप्यशेषम् ॥ २७ ॥ व्याख्या-नेति, एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे न सुखदुःखभोगी घटेते, न च पुण्यपापे घटेते, न च बन्धमोक्षौ घटेते। पुनः पुनः नत्रः प्रयोगोऽत्यन्ताऽघटमानतादर्शनार्थः। मुखदु:खभोगी

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46