Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 40
________________ मी। कैस्त्रिभिः प्रकारैरित्याह--दुर्नीतिनयप्रमाणः । नीयते एकदेशविशिष्टोऽर्थ आभिरिति नीतयो नयाः । दुष्टा नीतयो दुर्नयाः । नया नैगमाद्याः । प्रमीयते परिच्छिद्यते अर्थोऽनेकान्तविशिष्टोऽनेनेति प्रमाणं स्याद्वादात्मकं प्रत्यक्षपरोक्षलक्षणम्। तैः केनोल्लेखेन मीयेतेत्याह-सदेव सत्स्यात्सदिति । सदित्यव्यक्तत्वान्नपुंसकत्वम् । यथा किं तस्या गर्भ जातमिति । सदेवेति दुनयः । सदिति नयः स्यात्सदिति प्रमाणम् । इत्थं वस्तुस्वरूपमुक्त्वा स्तुतिमाह- यथार्थदशीत्यादि । दुनौतिपथं दुर्नयमार्ग । तुशब्दोऽत्रावधारणाधः। त्वमेवास्था त्वमेव निराकृतवात् । न तीर्थान्तरीयदैवतानि । केन कृत्वा ? नयप्रमाणपथेन। नयप्रमाणे उक्तस्वरूपे । तयोर्मागेण प्रचारेण । यतस्त्वं यथार्थदी । यथार्थोऽस्ति तथैवपश्यतीत्येवंशीलो यथार्थदर्शी । विमलकेवलज्योतिषा यथावस्थितवस्तुदशी तीर्थान्तरशास्ता रस्तु रागादिदोषकालुष्यकलङ्कितत्वेन तथाविधज्ञानाभा. वान यथार्थदर्शिनः। आस्थ इत्यस्यतेरद्यतन्यां" शास्त्यस्ति वक्तिख्यातेरङ्" इत्यङि " श्वयत्यस्तवचपतश्वा.. स्थवोचपप्तम्" इति स्थादेशे " स्वरादेस्तासु" इति वृद्धौ रूपम् । अत्रैकत्र कृतसमासान्तः पथिन् शब्दोऽ. न्यत्राव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दस्य द्विः प्र. योगो न दुष्यति इति काव्यार्थः ॥ २८ ॥...

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46