Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
. (२६) त्येतान् दोषान् साक्षादनुभवसिद्धान् उपेक्षानाहत्य साक्षात्कुर्वनपि गजनिमीलिकामवलम्बमानः सर्वभा. बानां क्षणभङ्गमुदयानन्तरविनाशरूपक्षणक्षयितामिछन् प्रतिपद्यमानस्ते तव परः प्रतिपक्षी वैनाशिक: सौगत इत्यर्थः । सहसा अविमर्शात्मकेन बलेन वर्तते. साहसिकः। भाविनमनश्रमविभाव्य यः प्रवर्तते स एवमुच्यते । महाश्वासौ साहसिकश्च महासाहसिक अत्यन्तमविमृश्य प्रवृत्तिकारोत्यर्थः ॥ १८॥
अथ तथागताः क्षणक्षयपक्षे सव्यवहारानुपपत्तिं परसद्भावितामाकण्ये त्थं प्रतिपादयिष्यन्ति यत्पदार्थानां श्रणिकत्वेऽपि वासनापल लब्धजमना पेक्याध्यवसायेन पैहिका मुष्मिकव्यवहारप्रवृत्तेः कृतप्रणाशादिदोषाः निरवकाशा पवेति तदाकूतं परिहतुकामस्तत्कल्पितवासनायाः क्षणपरम्परातो भेदाभेदानुभयलक्षणे पक्षत्रयेऽप्यघटमानत्वं दर्शयन् स्वाभिप्रेतभेदाभेदस्यावादमकामानपि तानङ्गीकारयितुमाह--
सा वासना सा क्षणसन्ततिश्च,
नाऽभेदभेदाऽनुभयैर्घटेते ॥ ततस्तटाऽदीशकुन्तपोत
न्यायात्त्वदुक्तानि परे श्रयन्तु ॥ १९ ॥ व्याख्या सेति,,सा शाक्य परिकल्पिता क्षणानामन्योन्यानुस्यूतप्रत्ययजनिका वासना पूर्वज्ञानजनिता

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46