Book Title: Anusandhan 2015 03 SrNo 66
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 40
________________ फेब्रुआरी - २०१५ ३१ कादयश्च जीवाश्रयास्ततो जीवपर्याया एव गम्यते(न्ते) । औदयिको भावः पुद्गलवृत्तिरपि । सम्बन्धपरिमाण(णा)वगमाय पृच्छति - 'जीवपज्जवा णं भंते! किं संखेज्जा ?' इत्यादि । वनस्पतिसिद्धवर्जा नैरयिकादयोऽसङ्ख्येयाः, मनुष्येत्व(ष्व)सङ्ख्येयत्वं संमूच्छिमापेक्षया, वनस्पतयः सिद्धाश्चाऽनन्तास्ततः पर्यायिणामनन्तत्वात् पर्याया अनन्ताः ।" "नेरई(इ)याणं भंते! केवइ(इ)या पज्जवा ? गोo! अणंता । से केणद्वेणं भंते!, गोo! नेरइयाए नेरई(इ)यस्स दव्वट्ठयाए तुल्ले पएसट्ठयाए तुल्ले उग्गाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्भहिए ठिइए सिय हीणे सिय तुल्ले सियमब्भहीण(अब्भहिए) [सूत्र १०४] । एतदृत्तिः - "केनाऽभिप्रायेण भगवतैवं निर्वचनमवाचि - नैरयिका(को) नैरयिकस्य द्रव्यार्थतया तुल्य इति ? उच्यते - एकमपि द्रव्यमनन्तपर्यायमेतन्यायप्रदर्शनार्थम् । नारकजीवद्रव्यमेकसङ्ख्याकं नैरयिकस्य द्रव्यार्थतया तुल्यः । पएसट्ठिए त्ति नारकजीवद्रव्यं लोकाकाशप्रदेशप्रमाणप्रदेशमिति नारको नारकस्य तुल्यप्रदेश एवाऽर्थः । द्विविधं द्रव्यं - प्रदेशवदप्रदेशवच्च । तत्र परमाणुरप्रदेशः, द्विप्रदेशादिकं प्रदेशवत् । एतद्द्वयं पुद्गलास्तिकाये एव । शेषाणि धर्मास्तिकायादीनि द्रव्याणि नियमास्स(त्स)प्रदेशानि । 'उग्गाहणयाए त्ति सिय हीणे' इत्यादि । नैरयिकोऽसङ्ख्यातप्रदेशोऽपरस्य नैरयिकस्य तुल्यप्रदेशस्य अवगाहनं- शरीरोच्छ्यः स एवाऽर्थः । तथा सिय हीणे त्ति स्याच्छब्दः प्रशंसाऽस्तित्वविवादविचारणाऽनेकान्तसंशयप्रश्नादिष्वर्थेषु । अत्राऽनेकान्तज्झोति(द्योत)कस्य ग्रहणम् । स्याद्धीनोऽनेकान्तेन हीन इत्यर्थः । स्यात्तुल्योऽनेकान्तेन तुल्यः । स्यादभ्यधिकोऽनेकान्तेनाऽभ्यधिकः । कथमिति चेदुच्यते - यस्माद् वक्ष्यति – रत्नप्रभायां नैरयिकाणां भवधारणीयशरीरस्य जघन्येनाऽवगाहनाया अङ्गलस्याऽसङ्ख्येयो भाग उत्कृष्टतः ७ धनूंषि ३ हस्ता ६ अङ्गुलानि । उत्तरोत्तरासु पृथ्वीषु द्विगुणद्विगुणं यावत् सप्तमपृथ्वीनैरयिकाणां जघन्यतोऽवगाहनाऽङ्गुलस्याऽसङ्ख्य(ख्येयो) भागः, उत्कृष्टतः ५०० धनुःशतानि । तत्र जइ हीणेति चतुःस्थानपतितं ज्ञेयम् । ठिइ(ई)ए सिय हीणे सिय तुल्ले सियमब्भहिए त्ति । एवमेकनारकस्याऽपरनारको(का)पेक्षया द्रव्यतो ... द्रव्यार्थतया प्रदेशार्थतया च तुल्यत्वमुक्तम् । क्षेत्रतोऽवगाहनं प्रति हीनाधिकत्वेन

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182