Book Title: Anusandhan 2015 03 SrNo 66
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-६६
हृतगिरिधातुरसं गा रुद्ध्वा तव भुजसमोर्मि धातुरसङ्गा । . . .
कूलानि खनद् यमुना वहति जलं सर्पति च खनद्यमुना ॥४६॥
यमुना- कालिन्दी जलम्- उदकं वहति । किं कुर्वत् ? खनद्विदारयत् । कानि ? कूलानि- रोधांसि । कीदृशं जलम् ? हृतगिरिधातुरसम् । हृत- आकृष्टो गिरिधातूनाम्- अद्रिगैरिकादीनां रसो- जलं रसा वा भूमिर्येन तत् तथोक्तम् । किं कृत्वा वहति ? रुद्ध्वा- आवृत्य । काः ? गाः- पशून् दिशो वा । भग्नगोप्रचारं व्याप्तदिक्कं वा । तथा भुजसमोर्मि- बाहुतुल्यकल्लोलं, कृष्णत्वाद् दीर्घत्वाच्च । कस्य ? तव- भवतः । कथम्भूतस्य ? धातुःस्रष्टुः । यमुना कीदृशी ? असङ्गा- अस्खलना । न केवलं यमुना जलं वहति, खनदी च- गङ्गा अमुना- यमुनाजलेन सर्पति च- प्रसरति च । महती भवतीत्यर्थः ॥४६॥
पवनैरज! साध्वस्तं बिभ्राणां नीपमात्मरजसा ध्वस्तम् ।
पश्यैकान्ततरलतां स्थलीं गतां बर्हियोगकान्ततरलताम् ॥४७॥
हेऽज!- हरे! पश्य- अवलोकय । काम् ? स्थलीम् । कीदृशीम् ? गतां- प्राप्ताम् । काम् ? एकान्ततरलताम् । एकान्तेन- निश्चयेनैकान्ते- विजने वा तरलता- चञ्चलता, रम्यतेत्यर्थस्तम् । तथा बहियोगकान्ततरलताम् । बहियोगेन- मयूरसम्बन्धेन कान्ततरा- अतिचारवो लता:- चम्पकलताद्या यस्यां सा तथोक्ता ताम् । तथा बिभ्राणां- धारयमाणाम् । किं तत् ? नीपंकदम्बपुष्पाणि, जातित्वात् । कीदृशम् ? अस्तं- क्षिप्तम् । कैः ? पवनैःवातैः । तथा साधु- शोभनम् । तथा आत्मरजसा- आत्मीयपरागेन ध्वस्तंव्याप्तम् ॥४७॥
वसने संस्तव न नवा जेतुमलं तडिदमोघसंस्तवन! नवा । मधुकरविश्वसितानि स्मितमिह कुटजानि जनितविश्व! सितानि ॥४८॥
तव वसने- भवतो वस्त्रे, हेऽमोघसंस्तवन!- सफलस्तुते!, न नवा जेतुमलम्- अपि तु जेतुमनुकर्तुमलं- समर्था । काऽसौ ? तडिद्- विद्युत् । कीदृशी ? नवा - नूतना । कथम्भूतः ? सन्- शोभनं(न!?) ।
तथा जनितविश्व!- उत्पादितभुवन! । इह- गिरौ कुटजानि

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182