Book Title: Anusandhan 2015 03 SrNo 66
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 56
________________ फेब्रुआरी - २०१५ तं देवं सुरं स्तौमि - वन्दे । किमभिधानम् ? लाङ्गलवन्तम् । लाङ्गलं- हलं विद्यते यस्याऽसौ लाङ्गलवान्, तं बलभद्रम् । यो हली संयुगेसङ्ग्रामेऽकरोत्- चकार । कम् ? कपिं - वानररूपं दानवम् । किमभिधानम् ? द्विविदं द्विविदनामानम् । कथम्भूतमकरोत् ? असुरहितम् । असुभिः प्राणै रहितं- त्यक्तं, निर्जीवमित्यर्थः । कीदृशम् ? असुरहितम् । असुरेभ्यो - दानवेभ्यो हितोऽनुकूलोऽसुरहितस्तम् । तथा चलाङ्गलवम् । चलाश्चञ्चलाः सव्यापारा युद्धक्षमा वा अङ्गलवा - हस्तपादादयो यस्य स चलाङ्गलवस्तम् । कस्मादसुरहितमकरोत् ? दृढमुष्टिताडनाद् - निबिडमुष्टिप्रहाराद् हेतोः ॥४॥ - आपानपरम्परया भेजे यं रेवती जितपरं परया । बिभ्रतमालानाभौ बाहू मग्नकुसुमाश्च माला नाभौ ॥५॥ ४७ तथा यं बलभद्रं रेवती बलभद्रभार्या भेजे- सिषेवे । कया ? आपानपरम्परया- मधुपांनसन्तत्या । कीदृश्या ? परया- उत्कृष्टया । कीदृशं बलम् ? जितपरम् । जिता - अभिभूताः परे - शत्रवो महाबलत्वाद् येन स यथोक्तस्तम् । किं कुर्वन्तम् ? बिभ्रतं धारयन्तम् । कौ ? बाहू - भुजौ । कीदृशौ ? आलानाभौ । आलानस्येवाऽऽभा - छाया - शोभा ययोस्तौ तथोक्तौ । हस्तिबन्धनस्तम्भतुल्यौ प्रलम्बत्वात् स्थूलत्वाच्च । तथा मालाश्च- स्रजश्च बिभ्रन्तम् । कीदृशीः ? मग्नकुसुमा:- प्रविष्टपुष्पाः । क्व? नाभौ ॥५॥ I यो रूढमदारुणया तन्वा प्रणतं प्रति द्विषमदारुणया । कर्षितदानवकुलया विबभौ गन्धविजितेभदानबकुलया ॥६॥ यश्च बलो विबभौ - विशेषेण शुशुभे । कया ? तन्वा - शरीरेण । कीदृश्या ? रूढमदारुणया । रूढमदेन - पुरातनमद्येनाऽऽरुणा- रक्ता निरन्तरं पानात् सा तथोक्ता तया । तथाऽदारुणया - अरौद्रया । कं प्रति ? द्विषं प्रतिशत्रुं लक्ष्यीकृत्य । कीदृशम् ? प्रणतं - प्रणामपरम् । तथा कर्षितदानवकुलया । कर्षितं- विनाशितं दानवकुलमसुरवृन्दं यया सा तथोक्ता तया । तथा गन्धविजितेभदानबकुलया । इभदानं च करिमदो बकुलानि च बकुलपुष्पाणि । गन्धेन- आमोदेन विजितान्यभिभूतानि इभदानबकुलानि यया सा तथोक्ता तया । मदगन्धवासितत्वात् स्वभावसुगन्धित्वाच्च ॥६॥

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182