Book Title: Angsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati
View full book text ________________
छट्ठ अज्झयणं (नंदिवद्धणे)
७७१ अप्पेगइयाणं निलाडेसु य अवसु य कोप्परेसु य जाणू सु य खलुएसु य लोहकीलए य कडसक्करानो य दवावेइ अलिए भंजावेइ। अप्पेगइए सूईयो य डंभणाणि' य हत्थंगुलियासु य पायंगुलियासु य कोट्टिल्लएहिं पाउडावेइ, पाउडावेत्ता भूमि कंडुयावेइ। अप्पेगइए सत्थेहि य अप्पेगइए पिप्पलेहि य अप्पेगइए कुहाडेहि य अप्पेगइए° नहच्छेयणेहि य अंग पच्छावेइ, दबभेहि य कुसेहि य उल्लवद्धेहि य वेढावेइ,
प्रायवंसि दलयइ, दलइत्ता सुक्के समाणे चडचडस्स उप्पाडेइ ॥ २४. तए णं से दुज्जोहणे चारगपाले एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे
सुबहुं पावकम्मं समज्जिणित्ता एगतीसं वाससयाइं परमाउं पालइत्ता कालमासे कालं किच्चा छट्ठोए पुढवीए उक्कोसेणं बावीससागरोवमठिइएसु नेरइएसु
नेरइयत्ताए उववण्णे ॥ नंदिवद्धणस्स वत्तमाणभव-वण्णग-पदं २५. से णं तो अणंतरं उव्वट्टित्ता इहेव महुराए नयरीए सिरिदामस्स रण्णो बंधु
सिरीए देवीए कुच्छिसि पुत्तताए उववण्णे ॥ २६. तए णं बंधुसिरी नवण्हं मासाणं बहुपडिपुण्णाणं जाव' दारगं पयाया। २७. तए णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहे इमं एयारूवं नामधेज्ज
करेंति होउ णं अम्हं दारगे नंदिवद्धणे" नामेणं ॥
१. दलावेइ (क)। २. अल (क); अलए (घ)। ३. दंभणाणि (क, घ)। ४. कड्यावेइ (ख, ग)। ५. सं० पा० -सत्थेहि य जाव नहच्छेयणेहि । ६. उल्लवज्झेहि (क); उल्लदब्भेहि (ख); ।
उलदज्झेहि (घ); ओल्लबद्धेहि (क्व)। ७. पावं (क)। ८. पुमत्ताए (क)। ६. प्रो० सू० १४३ । १०. नंदिसेणे (क, ख, ग, घ); प्रस्तुतागमस्य
प्रथमाध्ययनस्य सप्तमे सूत्रे 'नंदी' इति पदमस्ति । वृत्तिकृतात्र 'नंदिवर्द्धन' इति नाम सूचितम् –'नंदी' त्ति सूत्रत्वादेव नंदिवर्द्धनो राजकुमार; (वृ)। प्रस्तुताध्ययनस्य द्वितीये
सूत्रे 'पुत्ते नंदिवद्धणे कुमारे' इति पाठोस्ति । अध्ययनपरिसमाप्तौ च वृत्तिकृता पुनरस्यैव नाम्नः उल्लेखः कृतोस्ति-षष्ठाध्ययनविवरणं नंदिवर्द्धनस्याधिकारो हि समाप्तः (वृ)। किंतु अस्याध्ययनस्य सप्तविंशतितमसूत्रादारभ्य मूलपाठे सर्वत्र 'नंदिसेण' नाम्नः उल्लेखोस्ति । स्थानाङ्गसूत्रे (१०।१११) 'नंदिसेण' नाम्नः उल्लेखोस्ति । द्वयोरप्यागमयोवृत्तिकारः अभयदेवसूरिरस्ति । वृत्तिकारस्याभिमतेन प्रस्तुतसूत्रे 'नंदिवर्द्धनः' इति नामवास्ति'नंदिसेणे य' ति मथुरायां श्रीदामराजसुतो नदिसेणो युवराजो विपाकश्रुते च नंदिवर्द्धनः श्रूयते (स्थानाङ्गवृत्ति) स्थानाङ्गप्रसिद्धस्य 'नदिसेण' नाम्नः प्रस्तुतसूत्रे समावेशो जातः । अतएव नाम्नोमिश्रणमत्र परिलक्ष्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922