Book Title: Angsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 862
________________ पढमं अज्झयणं (सुबाहू) ८०५ नामए वा किं वा गोएणं ? कयरंसि वा गामंसि वा सण्णिवेसंसि वा ? कि वा दच्चा किं वा भोच्चा किं वा समायरित्ता, कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अतिए एगमवि पायरियं सुवयणं सोच्चा निसम्म सुबाहुणा कुमारेण इमा एयारूवा उराला माणुस्सिड्डी लद्धा पत्ता' अभिसमण्णागया ? सुबाहुस्स सुमुहभव-वण्णग-पदं १६. 'गोयमाइ ! समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी'१७. एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे नाम नयरे होत्था-रिद्धत्थिमियसमिद्धे ।। १८. तत्थ णं हत्थिणाउरे नयरे समुहे नाम गाहावई परिवसइ--अड्ढे । १९. तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा जाइसंपण्णा जाव' पंचहि समणसएहि सद्धि संपरिवुडा पुव्वाणुपुवि चरमाणा गामाणुगामं दूइज्जमाणा जेणेव हत्थिणाउरे नयरे जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छंति, उवागच्छित्ता ग्रहापडिरूवं प्रोग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावे माणा विहरति ।। २०. तेणं कालेणं तेणं समएणं धम्मघोसाणं थेराणं अंतेवासी सुदत्ते नाम अणगारे अोराले' 'घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छृढसरीरे संक्खित्त विउल °-तेयलेस्से मासंमासेणं खममाणे विहरइ॥ २१. तए णं से सुदत्ते अणगारे मासखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, जहा गोयमसामी तहेव 'धम्मघोसे थेरे' प्रापुच्छइ जाव अडमाणे सुमुहस्स गाहावइस्स गिहे अणुप्पवितु ॥ २२. तए णं से सुमुहे गाहावई सुदत्तं अणगारं एज्जमाणं पासइ, पासित्ता हतदे आसणानो अब्भटेइ, अब्भुट्ठत्ता पायवीढायो पच्चोरुहइ, पच्चोरुहित्ता पाउयायो प्रोमयइ, प्रोमइत्ता एगसाडियं उत्तरासंगं करेइ, करेत्ता सुदत्तं अणगारं सत्तट्र पयाई पच्चुग्गच्छइ', पच्चुग्गच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता 'जेणेव भत्तघरे तेणेव उवागच्छइ, उवागच्छित्ता सयहत्थेणं" विउलेणं असण-पाण-खाइम-साइमेणं पडिलाभेस्सा मीति तुटे पडिलाभमाणे वि तुटे पडिलाभिए वि तुढे ॥ १. X (क, ख, ग)। (ख); 'सुहम्मे थेरे' त्ति धर्मघोषस्थविरा२. ना० १.११४ । नित्यर्थः, धर्मशब्दसाम्याच्छन्दद्वयस्याप्ये३. उवागया (ग)। कार्थत्वात् (ब)। ४. सं० पा०-उराले जाव लेस्से । ७. वि० ११२।१३,१४ । ५. खवमाणे (क)। ८. अणुगच्छइ (घ)। ६. सुहम्मे थेरे (क); सुदत्ते थेरे धम्मघोसे ६. X (क, ख, ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922