Book Title: Angsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati
View full book text ________________
३०
७।११,१८
७१०
७.४५ ८।२७ ८।१८ ३१५०-५२ ८।३५
७।१० ८।१६
८।१८ २१५३-५५
२६४
११६५ ११६२
६।३५.४१
२।५०-५६
३१४४
३।२७-३८
११६६,८।३७
उप्पण्णणाणदंसणधरे जाव तच्चकम्मसंपया उप्पण्णनाणदंसणधरे जाव महियपूइए जाव तच्च० उरालाई जाव भुंजमाणे उरालाइं जाव विहरित्तए उरालेणं जहा कामदेवे जाव सोहम्मे उरालेणं जाव किसे उरालेणं तवोकम्मेणं जहा आणंदो तहेव अपच्छिम० एक्कारसमं जाव आराहेइ एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अंतं काहिइ एवं तहेव उच्चारेयव्वं सव्वं जाव कणीयसं जाव आइंचइ। अहं तं उज्जलं जाव अहियासेमि एवं दक्षिणेणं पच्चत्थिमेणं च एवं देवो दोच्चं पि तच्चं पि भणइ जाव ववरोविज्जसि एवं मज्झिमयं, कणीयसं, एक्केक्के पंच सोल्लया। तहेव करेइ, जहा चुलणीपियस्स, नवरं एक्कक्के पंच सोल्लया एवं वण्णगरहिया तिण्णि वि उवसग्गा तहेव पडिउच्चारेयव्वा जाव देवो पडिगओ ओहयमणसंकप्पा जाव भियाइ कज्जेसु य आपुच्छउ कदाइ जहा कामदेवो तहा जेट्टपुत्तं ठवेत्ता तहा पोसहसालाए जाव धम्मपण्णत्ति करएहि य जाव उट्टियाहि करगा य जाव उट्टियाओ करेइ । सेसं जहा चुलणीपियस्स तहा भद्दा भणइ । एवं सेसं जहा चलणीपियस्स निरवसेसं जाव सोहम्मे कल्लं जाव जलते
४।४१
४।३६
४।२२-३८
३।२२-३८
२।४५ ८।४२ ११५६
२।२४-४० रा० सू० ७६५
१।१३
६।३३,३४ তাও
२।१८,१६
ওাও ७७
७/२२
.
४।४५-५२ ११५७;७।१२
३।४५.५२ ओ० सू० २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922