Book Title: Angsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati
View full book text
________________
७११
दसमं अज्झयणं (पंचमं संवरदारं)
य एवमादिएसु गंधेसु मणुण्ण-भद्दएसु न तेसु समणेण सज्जियव्वं न रज्जियव्वं न गिज्झियव्वं न मुज्झियव्वं न विणिग्घायं आवज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं ° न सतिं च मई च तत्थ कुज्जा। पुणरवि घाणिदिएण अग्घाइय गंधाणि अमणुण्ण-पावकाइं, कि ते ?अहिमड-अस्समड-हत्थिमडगोमड-विग-सुणग-सियाल-मणुय-मज्जार-सीह-दीवियमयकुहियविणट्ठकिविण-बहुदुरभिगंधेसु, अण्णेसु य एवमादिएसु गंधेसु अमणुण्णपावएसु न तेसु समणेण रूसियव्वं न हीलियव्वं 'न निदियव्वं न खिसियव्वं न छिदियव्वं न भिदियव्वं न वहेयव्वं न दुगुंछावत्तिया व लब्भा उप्पाएउ । एवं घाणिदियभावणाभावितो भवति अंतरप्पा, मणुण्णाऽमणुण्ण-सुब्भि-दुब्भिरागदोस-पणिहियप्पा साहू मण-वयण-कायगुत्ते संवुडे ° पणिहिएंदिए' चरेज्ज
धम्म ।। १७. चउत्थं ---जिभिदिएण साइय रसाणि उ मणुण्ण-भद्दकाइं, कि ते ? -
उग्गाहिम-विविहपाण-भोयण-गुलकय-खंडकय-तेल्लघयकय-भक्खेसु बहविहेस लवणरससंजुत्तेसु महु-मंस-बहुप्पगारमज्जिय-निट्ठाणग-दालियंब-सेहंब-दुद्ध-दहिसरय-मज्ज-वरवारुणी-सीहु-काविसायणक-साकट्ठारस-बहुप्पगारेसु भोयणेसु य मणुण्णवण्ण-गंध-रस-फास-बहुदव्वसंभितेसु, अण्णेसु य एवमादिएसु रसेसु मणण्णभद्दएसु न तेसु समणेण सज्जियव्वं 'न रज्जियव्वं न गिज्झियव्वं न मुज्झियव्वं न विणिग्घायं पावज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं न सई च मइं च तत्थ कुज्जा। पूणरवि जिब्भिदिएण सायिय रसातिं अमणुण्ण-पावगाई, कि ते ?अरस-विरस-सीय-लुक्ख-णिज्जप्प-पाण-भोयणाई दोसीण-वावण्ण-कुहिय-पूइयअमणुण्ण-विणट्ठ-पसूय-बहुदुब्भिगंधियाइं तित्त-कडुय-कसाय-अंबिल-रस-लिंडनीरसाइं, अण्णेसु य एवमाइएसु रसेसु अमणुण्ण-पावएसु न तेसु समणेण रूसियवं •न हीलियव्वं न निदियव्वं न खिसियव्वं न छिदियव्वं न भिदियव्वं न वहेयव्वं न दुगंछावत्तिया व लब्भा उप्पाएउं । एवं जिभिदियभावणाभावितो भवति अंतरप्पा, मणुण्णाऽमणण्ण-सब्भि-दब्भिरागदोस-पणिहियप्पा साहू मण-वयण-कायगुत्ते संवुडे पणिहितिदिए ° चरेज्ज
धम्म ॥ १८. पंचमगं--फासिदिएण फासिय फासाइं मणुण्ण-भद्दकाई, किं ते ? -
१. सं० पा०-सज्जियव्वं जाव न सति । २. सं० पा०-हीलियव्वं जाव पणिहिएदिए। ३. पिहियपंचेंदिए (ख)।
४. सं० पा०-सज्जियव्वं जाव न सइं। ५.णिज्जप (क, ख, ग)। ६. सं० पा०- रूसियव्वं जाव चरेज्ज।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org