Book Title: Alankar Chintamani ka Aalochanatmaka Adhyayan
Author(s): Archana Pandey
Publisher: Ilahabad University

View full book text
Previous | Next

Page 13
________________ यत्र स्वत सिद्धन स्वतो भिन्नेन सहृदयसमतेनाप्रकृतेन स प्रकूतस्य धर्मत - सादृश्यमेकदा वाच्य चेद् भवति तत्रोपमा । स्वत सिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्ति । उत्प्रेक्षायामप्रसिद्धस्याप्युपमानत्वसभवात् । प्रतापरुद्रीयम् - पृ0 414 अजित सेन द्वारा निरूपित रूपक का लक्षण अतिरोहितरूपस्य व्यारोपविषयस्य यत् । उपरञ्जकमारोप्य रूपक तदिहोच्यते ।। मुख चन्द्र इत्यादौ मुखमारोपस्य विषय आरोप्पश्चन्द्र अतिरोहितरूपस्येत्यनेन विषयस्य संदिह्यमानत्वेन तिरोहित रूपस्य, सदेहस्य, भ्रान्त्याविषयतिरोधानरूपस्य भ्रान्तिमत अपह्नवनारोपविषयतिरोधान रूपस्यापह्नवस्यापि च निराश । व्यारोपविषयस्येत्यनेनोत्प्रेक्षादेरध्यवसायगर्भस्योपमादीनामनारोपहेतुकाना व्यावृत्ति ।। उपरञ्जकमित्यतेन परिणामालकारनिरास । तत्र प्रकृतोपयोगित्वेनारोप्यमाणस्यान्वयो न प्रकृतोपरजकतया । विलक्षणमिदमित सर्वेभ्य सादृश्यमूलेभ्य । तत्तु सावयव निरवयव परम्परितमिति त्रिधा । सावयव पुनर्द्विधा समस्तवस्तुविषयमेकदेशविवर्ति चेति । निरवयव च केवल मालारूप चेति द्विधा । परम्परितमपि श्लिष्टाश्लिष्टहेतुत्वेन द्विधा । तवयमपि केवलमालारूपत्वेन चतुर्विधमित्यष्टविध रूपकम् । यत्र सामस्त्येनावयवानामवयविनश्च निरूपण तत्समस्तवस्तुविषयम् । अचि0 4/104 तथावृत्ति

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 276