Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 457
________________ ४५४ . जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२६१ जंबूद्वीपपर्यन्तं यावत्पञ्चचत्वारिंशद्योजनसहस्राणि तथा लवणविस्तारो द्वे योजनलक्षे तयोः षष्ठो भागस्त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशद्योजनानि एको योजनविभाग इति रूपःतत उभयमीलने यथोक्तप्रमाणः, एषचनियमात् शकटोद्धिसंस्थितः, शकटोद्धिसंस्थानोऽन्तः सधुचितो बहिर्वस्तृत इति।। ___ -अथ येषां मेरुणा न सूर्यप्रकाशः प्रतिहन्यते इति मतं तेषामर्थान्तरसूचनायेयं गाथा तत्पक्षेचैवं व्याख्येया, मेरोमध्यभागो-मंदरार्धंयावच्च लवणरुन्दताषड्भागः एतेन मंदरार्द्धत्कपञ्चयोजन-सहस्राणिपूर्वराशौ प्रक्षिप्यन्ते जायतेचत्र्यशीतिसहस्रयोजनानि त्रीणियोजनशतानि त्र्यस्त्रिंशदधिकानिएकश्चयोजनविभागः, अनेन च मंदरगतकन्दरादीनामप्यन्तः प्रकाशः स्यादिति लभ्यते, तत्वस्मिन् व्याख्याने श्रीमलयगिरिपादैः सूर्यप्रज्ञप्तिवृत्तौ - "युक्तं चैतत् सम्भावनया तापक्षेत्रायामपरिमाणमन्यथाजंबूद्वीपमध्येतापक्षेत्रस्य पंचचत्वारिंशद्योजनसहस्रपरिमाणाभ्युपगमे यथासूर्योबहिनिष्कामति तथात प्रतिबद्धतापक्षेत्रमपि, ततोयदा सूर्य सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा सर्वथा मंदरसमीपे प्रकाशो न प्राप्नोति, अथ च तदापि तत्र मंदरपरिरयपरिक्षेपेणाविशेष परिमाणमग्रवक्ष्यते, तस्मात्पादलिप्तसूरिव्या-ख्यानमभ्युपगन्तव्यमिती"त्युक्तं, तत्र तत्रभवत्पादानां गम्भीरमाशयं न विद्मः, बाह्यमण्डलस्थेऽपि सूर्ये इयत्प्रमाणस्य तापक्षेत्रायामस्यावस्थितत्वेन प्रतिपादनात, उक्ता सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिः। मू. (२६२) तयाणं भंते ! किंसंठिआअंधकारसंठिईपन्नता? गोअमा! उद्धीमुहकलंबुआपुष्फसंठाणसंठिआ अंधकारसंठिई पन्नता, अंतो संकुआबाहिं वित्थडातं चेव जाव तीसेणं सव्वलंतरिआबाहामंदरपचयंतेणं छज्जोअणसहस्साइंतिन्निअचउवीसे जोअणसे छच्च दसभाए जोअणस्स परिक्खेवेणंति से णं भंते ! परिक्खेवविसेसे कओ आहिएतिवएना?, गो०!जेणं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं दोहि गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एसणं परिक्खेवविसेसे आहिएति वएज्जा, तीसे णं सव्वबाहिरिआ बाहा लवणसमुहतेणं तेसट्ठी जोअणसहस्साई दोन्नि य पणयाले जोअणसए छच्च दसभाए जोअणस्स परिक्खेवणं। सेणं भंते! परिक्खेवविसेसेकओ आहिएतिवएजा?, गो०! जेणंजंबुद्दीवस्स परिक्वे तंपरिक्खेवं दोहिं गुणेत्ता जावतं चैव तयाणं भंते ! अंधयारे केवइए आयामेणं पं०?, गो०! अट्ठहत्तरि जोअणसहस्साइं तिन्नि अ तेत्तीसे जोअणसए तिभागंच आयामेणं पं० । जयागंभंते! सूरिए सब्बबाहिरमंडलं उवसंकमित्ता वारंचरइतयाणंकिसंठिआतावविखतसंठिई पं०?, गो०? उद्धीमुहकलंबुआपुष्पसंठाणसंठिआ पन्नत्ता, तं चेव सव्वं नेअब्बं नवरं नाणत्तंजअंधयारसंठिइएपुव्ववण्णिअंपमाणं तं तावखित्तसंठिईए नेअव्वं,जंतावखित्तसंठिईए पुववण्णिअंपमाणं तं अंधयारसंठिईए नेअव्वंति। __ वृ. सम्प्रति प्रकाशपृष्ठलगत्वेन तद्विपर्ययभूतत्वेन च सर्वाभ्यन्तरमण्डलेऽन्धकारसंस्थितिं पृच्छति-तदा-सर्वाभ्यन्तरमण्डलचरणकाले कर्कसंक्रान्तिदिने किंसंस्थाना अन्धकारसंस्थिति प्रज्ञप्ता?, यद्यपि प्रकाशतमसोः सहावस्थायित्वविरोधात्समानकालीनत्वासंभवः तथापिअवशिष्टेषु चतुषु जंबूद्वीपचक्रवालदशभागेषु सम्भावनया पृच्छत आशयानोक्तविरोधः, ननु आलो Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564