Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 535
________________ ५३२ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३५४ प्रत्येकमग्रहिषीसंख्याकथनाय अष्टाशतेहाणा नामसंग्राहकगाथाकदम्बकमिति शेषः, यावत् भावकेतोहस्यानमहिष्यः, यावत्करणात् इदं द्रष्टव्यं॥2॥ इंदग्गिधूमकेऊ हरिपिंगलए बुहे असुक्के अ। वहस्सइराहु अगत्थी मानवगे कामफासे अ॥ ॥२॥ धुरए पमुहे वियडे पमुहे वियडे विसंधि कप्पेतहा पयल्ले य। जडियालए य अरुणे अग्गिलकाले महाकाले ॥ ॥३॥ सोत्थिअसोवत्यिअए वद्धमाणग तहा पलंबे अ। निघालोए निचुन्जोए सयंपभे वेव ओभासे ।। ॥४॥ सेयंकरखेमंकर आमंकर पभंकरे अनायब्बो। अरए विरए अतहा असोगतह वीतसोगे य ।। ॥५॥ विमल वितत्य विवत्ये विसाल तह साल सुव्बए चेव । अनियट्टी एगजडी अहोइ बिजडीय बोद्धब्बे॥ ॥६॥ कर करिअराय अग्गल बोद्धवे पुष्फमावकेऊ अ। ___ अट्ठासीई गहा खलु नायव्वा आनुपुब्बीए॥ अत्र व्याख्या कंसशब्दोपलक्षितं नाम येषां ते कंसनामानः ते त्रय एव तद्यथा-कंसः २२ कंसनाभः २३ कंसवर्णाभः २४ नीले रूप्येचशब्देविषयभूतेद्विद्विनामसंभवात्सर्वसंख्यया भवन्तिचत्वारस्तद्यथा-नीलः २५ नीलावभासः२६रुपी २७रुप्यावभासः २८इति नामद्वयोपलक्षणं तद्यथा-भस्म २९ भस्मरशि ३० तिलः ३१ तिलपुष्पवर्णः ३२ दकः ३३ दकवर्ण ३४ कायः ३५ वन्ध्यः ३६ चःसमुच्चये इंद्राग्नि ३७ धूमकेतुः३८हरि ३९ पिङ्गलकः ४० बुधः४१ . तथैव, एकमग्रेऽपि, शुक्रः ४२ बृहस्पति ४३ राहुः ४४ अगस्ति ४५ माणवकः ४६ कामस्पर्श ४७ धुरकः ४८ प्रमुखः ४९ विकटः ५० विसन्धिकल्पः ५१ तथा प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्नि ५५ कालः५६ महाकालः ५७ स्वस्तिकः ५८ सौवस्तिक: ५९ वर्धमानकः ६० तथा प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयंप्रभः ६४ अवमासः ६५ श्रेयस्करः ६६ क्षेमकरः ६७ आभारः ६८ प्रमङ्करः ६९ बोद्धव्यः अरजाः ७० विरजाः७१ तथा अशोकः ७२ तथा वीतशोकः ७३ विमलः ७४ विततः ७५ विवस्त्र ७६ विशालः ७७ शालः ७८ सुव्रतः ७९ अनिवृत्ति ८० एखजटी ८१ भवति द्विजटी ८२ बोद्धव्यः करः ८३ करिकः ८४ राजा ८५ अर्गलः ८६ बोद्धव्यः पुष्पकेतुः ८७ भावकेतुः ८८ इति अष्टाशीतिर्ग्रहाः खलु ज्ञातव्या आनुपूव्येति। म. (३५५) चंदविमाणे णं भंते ! देवाणं केवइअंकालं ठिई पन्नत्ता?, गो०! जहन्नेणं चउभागपलिओवमं उक्कोसेणंपलिओवमंवाससयसहस्सममहिअं, चंदविमाणे णंदेवीणंजहण्णेणं चउभागपलिओवमं उ० अद्धपलियोवमं पन्नासाए वाससहस्सेहिबमब्महि । सूरविमाणे देवाणं चउमागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्सममहियं, सूरविमाणे देवीणं जहन्नेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564