Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 547
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/॥४१॥ श्रीशान्तिचन्द्राभिधवाचकेन्द्रशिष्येष्वनेकेषु मणीयमानाः । ध्वस्तान्तरध्वान्तजिनेन्द्रचन्द्रराद्धान्तरम्यस्मृतिलब्धमानाः॥ ॥४२॥ अस्यामनेकशो लिखनशुद्धिगणनादिविधिषु साहाय्यम् । गुरुमक्ताः कृतवन्तः श्रीमन्तस्तेजचन्द्रबुधाः ।। ॥४३॥ देवादिन्द्रातिथितां गतेष्विदंवृत्तिवृत्तिंसूत्रधारेषु । तन्मन्त्रिनिजमनीषाविशेषमिव वीक्षितुं व्यक्तम् ।। ॥४॥ तेषामन्तषदामखिलशिष्यसमुदायमुख्यतां दधताम्। गुरुकार्ये धुर्वाणां पण्डितवरलचन्द्राणाम् ।। ॥४५॥ श्रीतपगणपूर्वागिरिसूरैः श्रीविजयसेनसूरिवरैः । निजहस्तेन वितीर्णा प्रवर्त्तनाय प्रसादपरैः।। ॥४६॥ बहुभिश्च सम्मतेयं कृता तदा विदितसमयतत्वार्थे । श्री विजयदेवसूरिश्रीवाचकमुख्यगीतार्थे । रलानीव प्रमेयानि, नानाशास्त्रखनीनिचेत् । भूयांसि लिप्सवो यूयं, विज्ञरलवणिग्वराः॥ ॥४८॥ श्रीजम्बूद्वीपप्रज्ञप्तेरुपाङ्गस्य सविस्तरा। प्रमेयरलमञ्जूषा, वृत्तिरेषा तदेक्ष्यताम् ॥ युग्मम् । ॥४९॥ श्रीशान्तिचन्द्रवाचकशिष्यवरो विबुधरलचन्द्रगणि। अस्य बलादर्शानलीलिखद् भक्तियुक्तमनाः॥ ॥५०॥ वाच्यमाना श्रूयमाणा, गीतार्थ श्रावकोत्तमैः । शोधमाना लेख्यमाना जीयासुस्ते चिरं भुवि॥ ॥५१॥ तच्छिष्योधनचन्द्रः स्फुरदुरुधीलिपिकाविधिवितन्द्रः। अकरोअथमादर्श सूत्रार्थविवेचने चतुरः॥ *** भागः१२ | १८ सप्तमंउपाङ्गं 'जम्बूद्वीपप्रज्ञप्ति समाप्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564