Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
५३०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३५१ चत्तारि अग्गमहिसीओ प० तं०-चंदप्पमा दोसिनाभा अधिमाली पभंकरा, तओ णं एगमेगा देवीचत्तारि२ देवीसहस्साइंपरिवारोप०, पभूर्णताओएगमेगादेवीअन्नदेवीसहस्संविउवित्तए, एवामेव सपुव्वावरेणं सोलस देवीसहस्सा, सेतं तुहिए।
पहू णं भंते ! चंदे जोइसिंदे जोइसराया चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहयनट्टगीअबाइअ जाव दिव्वाई भोगभोगाई भुंजमाणे विहरितए?, गोअमा! नोइणढे समढे, सेकेणद्वेणं जाव विहरितए?, गो०! चंदस्स गंजोइसिंदस्स० चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए माणवए चेइअखंभे वइरामएसु गोलवसमुग्गएसु बहूईओ जिनसकहाओ सन्निखित्ताओ चिट्ठति ताओ णं चंदस्स अन्नेसिं च बहूणं देवाण य देवीण य अचणिजआओ जाव पञ्जुवासणिजा, से तेगडेणं गोयमा! नो पभूत्ति।
पभूणं चंदे सभाएं सुहम्माए चउहिं सामाणिअसाहस्सीहि एवंजाव दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए केवलं परिआरिद्धीएष नो चेव णं मेहुणवत्तिअं, विजया १ वेजयंती २ जयंती ३ अपराजिआ ४ सव्वेसिंगहाईणं एआओ अग्गमहिसीओ, छावत्तरस्सवि गहसयस्स एआओ, अग्गमहिसीओ वत्तवाओ, इमाइ गाहाहिति
६.'चंदस्सण'मित्यादि, प्रश्नसूत्रसुगम,उत्तरसूत्रेचतसीऽग्रमहिष्यः,तद्यथा-चन्द्रप्रभा 'दोसिणाभतिज्योत्स्नाभाअर्चिमालीप्रमारा,ततध-चतुःसङ्ख्याकथनानन्तरंपरिवारोवक्तव्य इत्यर्थः एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि परिवारः प्रज्ञप्तः, किमुक्तं भवति?-एकैका अग्रमहिषी चतुर्णा २ देवीसहस्राणां पट्टराज्ञी, अथ विकुर्वणासामर्थ्यमाह
प्रभुः समर्था णमिति वाक्यालङ्कारे 'ताओ'त्ति वचनव्यत्ययात् सा इत्थंभूता अग्रमहिषी परिचारणावसरे तथाविधा ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्यान्यमात्मसमानरूपं देवीसहस्रं विकुर्वितुं, स्वाभाविकानि पुनरेवं-उक्तप्रकारेणैव, सपूर्वापरमीलनेन षोडशदेवीसहस्राणि चन्द्रदेवस्य भवन्ति, चतस्रीऽग्रमहिष्य एकैका चात्मना सह चतुश्चतुर्देवीसहस्रपरिवारा, ततः सर्वसङ्कलने भवन्ति षोडश देवीसहस्राणि, इह यथा चरमेन्द्रादितुडिकवक्तव्यताधिकारे स्वस्वपरिवारसझ्यानुसारेण विकुर्वणीयसङ्ख्या उक्ता तथैव जीवाभिगमादौ चन्द्रदेवानामपि चतुःचतुःसहस्रस्वपरिवारानुसारेण चतुश्चतुर्देवीसहस्रविकुर्वणा श्यते अत्र तु न तथेति मतान्तरमवसेयं प्रस्तुतसूत्रादर्शलेखकवैगुण्यंवा ज्ञेयमिति, सेतं तुडिए'इति, तदेतत्चन्द्रदेवस्य तुटिकं अन्तःपुरं, उक्तं च जीवाभिगमचूर्णी- "तुटिकमन्तः पुरमुपदिश्यते" इति ।
अथ चतुर्दशं द्वारं प्रश्नयति-प्रभुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सुधर्मायां सभायां तुटिकेनेति-अन्तःपुरेण सार्द्ध 'महया इत्यादि प्राग्वविहर्तुमित्यन्चयः,अत्र काकुपाठात्प्रश्नसूत्रमवगन्तव्यं, भगवानाह-गौतम! नायमर्थः समर्थः, अथ केनार्थेन भदन्त ! एवमुच्यते-यावतकरणात् नो पभू चंदे जोइसिंदे जोइसराया चन्दवडेंसएविमाणेचन्दाएरायहाणीएसभाए सुहम्माएतुडिएणंसद्धिं महयाहय-गीअवाइअणट्ट जाव दिव्वाई भोगभोगाइं मुंजमाणे' इति ग्राह्यं विहर्तुमिति, अवोत्तरसूत्रमाह-गौतम चन्द्रस्य ज्योतिषेन्द्रस्य चन्द्रावसंतके विमाने चन्द्राणां राजधान्यां सभायां सुधर्मायां माणवकनाम्नि चैत्यस्तम्भे-चैत्यवत् पूज्यः स्तम्भः चैत्यस्तम्भस्तस्मिन् वज्रमयेषु गोलवद्वत्तेषु समुद्गकेषु
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only
Loading... Page Navigation 1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564