Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 542
________________ वक्षस्कारः-७ ५३९ पिंडिममंजरिवडेंसगधरा सिरीए अईव २ उवसोभेमाणा चिटुंति, जम्बूए असुदंसणाए अणाढिए णामं देवे महिद्धीए जाव पलिओवमट्टिईए परिवसइ, से तेणटेणं गोअमा एवं वुइ जम्बुद्दीवे २' इति, तथा हेतुः-निमित्तं स यथा 'पभूणं भंते ! चंदे जोइसिंदे जोइसराया चन्दवडेंसए विमाणे चंदाएरायहाणीए सभाए सुहम्माएतुडिएणंसद्धिं महयाहयनट्टगी अवाइअ जावदिव्वाइंभोगभोगाइं जमाणे विहरित्तए?,गोअमा! नोइणढेसमढे' इत्यत्राभिधातव्यार्थस्य 'से केणद्वेणं जाव विहरित्तए?, गोअमा ! चंदस्स जोइसंदस्स० चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए माणवए चेइअखंभे वइरामएसु गोलवट्टसमुग्गएसु बहूईओ जिनसकहाओ संनिक्खित्ताओ चिटुंति, ताओ णं चंदस्स अन्नेसिंच बहूणं देवाण य देवीण य अचणिजाओ जाव पज्जुवासणिज्जाओ, से तेणडेणं गो०! नो पभूत्ति, इदं सूत्रं हेतुप्रतिपादकम् तथाप्रश्नः-शिष्यपृष्टस्यार्थस्य प्रिपादनरूपः, यथालोकेऽप्युच्यते अनेन प्रश्नानिसम्यक् कथितानि, अन्यथा सर्वथा सर्वभावविदो भगवतः प्रष्टव्यार्थाभावेन कुतः प्रश्नसम्भव इति, यथा-'कहिणं भंते ! जंबुद्दीवे दीवे केमहालएणं मंते! जंबुद्दीवेदीवे किंसंठिएणंभंते ! जंबुद्दीवे दीवे किमायारभावपडोआरेणं भंते ! जंबुद्दीवे दीवे पन्नत्ते ?, गोअमा! अयण्णंजंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वअंतरए सव्वखुड्डाए बट्टे तेल्लापूअसंठाणसंठिए बट्टे पुक्खरकण्णिआसंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिए एगंजोअणसयसहस्संआयामविक्खंभेणं तिन्नि जोअणसयसहस्साइं सोलस य सहस्साई दोन्नि असत्तावीसे जोअणसए तिन्नि अकोसे अट्ठावीसंच धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहिअंपरिक्खेवणंप०' इति, तथा करणं अपवादो विशेषवचन मितियावत्, तच्च नवरंपदगर्मितसूत्रवाच्य, यथा 'कहिणं भंते! जंबुद्दीवे दीवे एरवए नामं वासे पन्नत्ते?, गोअमा ! सिहरिस्स उत्तरेणं उत्तरलवणसमुहस्स दक्खिणेणं पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चस्थिमलवणसमुहस्स पुरस्थिमेणं एत्थ णं जंबुद्दीवे दीवे एरवए नामं वासे पन्नत्ते, खाणुबहुले कंटकबहुले एवं जच्चेव वत्तव्वया भरहस्स सच्चेव सव्वा निरवसेसा नेअव्वासओअवणा सनिक्खमणा सपरिणिव्वाणा' इत्यतिदेशसूत्रे नवरं एरावओ चक्कचट्टी देवे एरावए से तेणटेणं एरावए वासे' इति, तथा व्याकरणं-अपृष्टोत्तररूपं, तद्यथा- जयाणं भंते! सूरिए सव्वब्अंतरं मंडलं उवसंकमित्ता चार चरइ तया णं एगमेगेणं मुहत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साई दोन्नि अएगावन्ने जोअणसए एगूणतीसं च सट्ठिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ' इत्यन्तसूत्रे 'तया णं इहगयस्स मणूसस्स सीआलीसाए जोअणसहस्सेहिं दोहि अ तेवढेहिं जोयणसएहिं एगवीसाए अजोअणस्ससट्ठिभागेहिं सूरिएचक्खुप्फासंहव्वमागच्छई' इत्येवंरूपेण सूत्रेण सूर्यस्य चक्षुपथप्राप्तता शिष्येणा- पृष्टापि परोपकारैकप्रवृत्तेन भगवता स्वयं व्याकृतेति, इति ब्रवीमीति सुधा स्वामी जम्बूस्वामिनं प्रति ब्रूते अहमिति ब्रवीमि, कोऽर्थः ? -गुरुसम्प्रदायागतमिदं जम्बूद्वीपप्रज्ञप्तिनामकमध्ययनं, नतु नया स्वबुद्धयोप्रेक्षितमिति, उपदर्शयतीत्यत्र वर्तमाननिर्देशस्त्रकालभाविष्वर्हत्सु जम्बूद्वीप-प्रज्ञप्तयुपाङ्गविषयकार्थप्रणेतृत्वरूपविधिदर्शनार्थं, अत्र च ग्रन्थपर्यवसाने श्रीमन्महावीरनामकथनं चरममङ्गलमिति ॥ वक्षस्कारः-७ समाप्तः For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564