Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 532
________________ वक्षस्कारः-७ मण्डलापेक्षयासर्वबाह्यमन्डलस्य गतिप्रकर्षस्य सुप्रसिद्धत्वात्, प्रज्ञप्तइति गम्यं, भगवानाह-गौतम चन्द्रेभ्यः सूर्या सर्वशीघ्रगतयः, सूर्येभ्यः ग्रहाः शीघ्रगतयः, ग्रहेभ्यो नक्षत्राणि शीघ्रगतीनि, नक्षत्रेभ्यस्तारारूपणि शीघ्रगतीनि, मुहूर्तगतौ विचार्यमाणायां परेषां परेषां गतिप्रकर्षस्यागमसिद्धत्वात, अतएवसर्वेभ्योऽल्पा-मन्दा गतिर्येषांतेतथा एवंविधाश्चन्द्रास्तथासर्वेभ्यः शीघ्रगतीनि तारारूपाणीति। मू. (३४१) एतेसि णं भंते ! चंदिमसूरिअगहनक्खत्रारारूवाणं कयरे सव्वमहिद्धिआ कयरे सव्वप्पडिआ?, गो०! तारारूवेहितो नक्खत्ता महिद्धिआ नक्खत्तेहिंतो गहा महिद्धिआ गहेहिंतो सूरिआ महिद्धिआसूरेहितो चंदा महिद्धिआ सब्वपिद्धिआ ताराख्वा सबमहिद्विआचंदा। पृ. अथैकादशद्वारं प्रश्नयति-'एतेसि णमित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे सर्वमहर्द्धिकाः कतरे च चकारोऽत्र गम्यः सर्वाल्पर्धिकाः ?, भगवानाह-गौ०! तारारूपेभ्यो नक्षत्राणि महर्टिकानि नक्षत्रेभ्यो ग्रहा महर्द्धिकाः ग्रहेभ्यः सूर्या महर्द्धिकाः सूर्येभ्यश्चन्द्रा महर्द्धिकाः, अत एव सर्वाल्पर्धिकास्तारारूपाः सर्वमहर्द्धिकाश्चन्द्राः ___मू. (३५०) जंबुद्दीवेणं भंते ! दीवे ताराए अताराए अ केवइए अबाहाए अंतरे पन्नत्ते गोजमा! दुविहे-वाघाइए अनिव्वाघाइएअ, निव्वाघाइए जहन्नेणं पंचधनुसयाई उक्कोसेणं दो गाऊआई, वाघाइए जहन्नेणं दोन्निछावडे जोअणसए उक्कोसेणं बारस जोअणसहस्साइंदोन्नि अबायाले जोअणसए तारारुवस्स २ अबाहाए अंतरे पन्नत्ते। वृ.इयमत्र भावना-गतिविचारणायांयेयेभ्यः शीघ्राउक्तास्तेतेभ्यःऋद्धिविचार-णायामुक मतो महर्द्धिका ज्ञेया इति । अथ द्वादशद्वारप्रश्नमाह-'जंबुद्दीवे णं०' जम्बूद्वीपे भदन्त ! द्वीपे तारायास्तारायाश्च कियदबाधया अन्तरं प्रज्ञप्तम् ?, भगवानाह-गौ० ! द्विविधं- व्याघातिकं निव्याघातिकंच, व्याघात:-पर्वतादिस्खलनंतत्रभवं व्याघातिकं,निव्या_तिकंव्याघातिकानिर्गतं स्वाभाविकमित्यर्थः, तत्रयन्निव्या_तिकंतजघन्यतः पञ्चधनुःशतानि उत्कृष्टतो द्वेगव्यते, एतच जगस्त्वाभाव्यादेवावगन्तव्यं, यन्त्र व्यापातिकंतजघन्यतो द्वे योजनशते षट्ष-ष्टयधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्य। तथाहि-निषधपर्वतः स्वभावतोऽप्युश्चत्वारि योजनशतानि तस्य चोपरि पञ्चयोजनशतोच्चानि कूटानितानिचमूले पञ्चयोजनशतान्यायामविष्कम्माभ्यांमध्ये त्रीणियोजनशतानि पञ्चसातत्यधिकानि उपरिअर्द्धतृतीये द्वेयोजनशते तेषांचोपरितनभागसमश्रेणिप्रदेशे तथाजगतस्वाभाव्यादष्टावष्टौ योजनान्यबाधया कृत्वा ताराविमानानि परिभ्रमन्ति ततो जघन्यतो व्याघातिकमन्तरंद्वेयोजनशतेषटषष्टयधिकेभळतः,उत्कर्षतोद्वादशयोजनसहस्राणि द्वेयोजनशते द्विचत्वारिंशदधिके, एतच मेरुमपेक्ष्य द्रष्टव्यं। तथाहि-मेरौ दशयोजनसहस्राणिमेरोश्चोभयतोऽबाधयाएकादशयोजनशतान्येकविंशत्यधिकानि, ततः सर्वसङ्ख्यामीलने भवन्ति द्वादशयोजनसहस्राणि द्वे च योजनशते द्विचत्वारिंशदधिके, एवं तारारूपस्य तारारूपस्य अन्तरं प्रज्ञप्तमिति । अथ त्रयोदशं द्वारं प्रश्नयत्राह मू. (३५१) चंदस्स णं भंते ! जोइसिंदस्स जोइसरन्नो कइ अग्गमहिसीओ प० गो० ! 13340 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564