Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/२७७
प्रकाशयति, ततः एष पूर्वविदेहप्रकाशको दक्षिणपूर्वस्यां भरतादिक्षेत्रापेक्षयोदयमासादयति, अपरविदेहप्रकाशकस्त्वपरोत्तरस्यामैरवतादिक्षेत्रापेक्षयोदयमासादयति, अत्रैशान्यादिदिग्व्यहारो मेरुतो बोध्यः, अन्यथा भरतादिजनानां स्वस्वसूर्योदयदिशि पूर्वदिकत्वे आग्नेयादिकोणव्यवहारानुपपत्तेरिति एवं प्रश्ने कृते भगवानाह -
हन्तेत्यव्ययमभ्युपगमार्थे तेन हे गौतम! इत्यमेवयथा त्वं प्रश्नयसि तथैवेत्यर्थः, अनेन च सूर्यस्य तिर्यगदिक्षु गतिरुक्ता, नतु 'तत्थ रवी दसजोअण' इत्यादिगाथोक्तस्वस्थानादूर्ध्वं नाप्यधः, तेन ये मन्यते 'सूर्य पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रे उदेती' त्यादि, तन्मतं निषिद्धमिति । अथ सूत्रकृद् ग्रन्थगौरवभयादतिदेशवाक्यमाह-यथा पञ्चमशते प्रथमे उद्देशके तथा भणितव्यं कियत्पर्यन्तमित्याह- यावत् 'णेवऽत्थि उस्सप्पिणी नेवऽत्थि ओसप्पिणी अवट्ठिए णं तत्थ काले प०' इति सूत्रं, तद्यथा- 'जया णं भंते! जंबुद्दीवे दीवे दाहिणद्धे दिवसे भवइ तया णं उत्तरद्धेवि दिवसे भवइ, जया णं उत्तरद्धे दिवसे भवइ तया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं राई भवइ ?, हंता गोअमा! जया णं जंबुद्दीवेदीवे दाहिणद्धे दिवसे जाव राई भवइ, जया णं भंते! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं दिवसे भवइ तया णं पञ्चत्थिमेणवि दिवसे भवइ, जयाणं पञ्चत्थिमे णं दिवसे भवइ तया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स उततरदाहिणेणं राई भवइ ?, हन्ता ! गोअमा ! जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं दिवसे जाव राई भवइ, जया णं भंते ! जंबुद्दीवे दीवे दाहिणाद्रि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदररस पुरत्थिमपञ्चत्थिमेणं जहन्निया दुवालसमुहुत्ता राई भवइ ?, हन्ता गोअमा जावदुवालसमुहुत्ता राई भवइ ।
जया णं भंते! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जाव तया णं जंबुद्दीवे २ दाहिणेणं जाव राई भवइ, जया णं भंते! जंबुद्दीवे दीवे दाहिणद्धे अट्ठारसमुहुत्तानंतरे दिवसे भवइ तया णं उत्त० अट्ठारसमुहुत्तानंतरे दिवसे भवइ जया णं उत्तरद्धे अट्ठार०भवइ तया णं जंबुद्दीवे २ मंदर० पुरत्थिमेणं सातिरेगा दुवालसमुहुत्ता राई भवइ ? हंता ! गोमा ! जया णं जंबुद्दीवे २ जाव राई भवइ । जया णं भंते! जंबुद्दीवे २ मंदरस्स पुरत्थिमेमं अङ्कारसमुहुत्तानंतरे दिवसे भवइ तया णं पञ्च्चत्थि०, जया णं पञ्चत्थिमेणं तया णं जंबुद्दीवे दीवे मंदरस्स० उत्तरदाहिणेणं साइरेगा दुवाल समुहुत्ता राई भवइ, एवं एतेणं कमेणं ऊसारे अव्वं, सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राई सत्तरमुहुत्ता नंतरे दिवसे सातिरेगतेरसमुहुत्ता राई सोलसमुहुत्ते दिवसे चोद्दसमुहुत्ता राई सोलसमुहुत्तानंतरे दिवसे सातिरेगा चोद्दसमुहुत्ता राई पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राई पन्नरसमुहुत्ताणंतरे दिवसे साइरेगपन्नरसमुहुत्ता राई चोद्दसमुहुत्ते दिवसे सोलसमुहुत्ता राई चोद्दसमुहुत्ताणंतरे दिवसे सातिरेगसोलसमुहुत्ता राई भवइ तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राई तेरसमुहुत्तामंतरे दिवसे सातिरेगसत्तरसमुहुत्ता राई, जया णं भंते! जंबुद्दीवे दीवे दाहिणद्धे जहन्नए दुवालसमुहुत्ते दिवसे भवइ तया णं उत्तरद्धेवि ।
४७८
जया णं उत्तरद्धे० तया णं जंबुद्दीवे दीवे मंदरस्स पुरत्थिमपच्चत्थिमेणं उक्कोसिआ अट्टारसमुहुत्ता राई भवइ ?, हंता ! गोअमा ! एवं चेव उच्चारेअव्वं जाव राई भवइ, जया णं भंते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564