Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 493
________________ ४९० जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२९५ भद्रातिथि सप्तमी रात्रिः, यशोमती जयातिथिरष्टमी रात्रिः, सर्वसिद्धा तुच्छा तिथिर्नवमी रात्रिः, शुभनामापूर्णातिथिदशमी रात्रिः, पुनरपिउग्रवतीनन्दातिथिरेकादशी रात्रिः, मोगवतीभद्रातिथिदशी रात्रिः, यशोमती जयातिथिस्त्रयोदशी रात्रिःसर्वसिद्धातुच्छा तिथिश्चतुर्दशी रात्रिः, शुभनामा पूर्णातिथि पञ्चदशी रात्रिरिति, यथा नन्दादिपञ्चतिथीनां त्रिरावृत्या पंचदश (दिन) तिथयो भवन्ति तथोग्रवतीप्रभृतीनां त्रिरावृत्या पंचदश रात्रितिथयो भवन्तीति । अथैकस्याहोरात्रस्य मुहूर्तानि गणयितुं पृच्छति-'एगमेगस्स ण'मित्यादि, एकैकस्य भदन्त अहोरात्रस्य कति मुहूर्ताः प्रज्ञप्ताः ?, गौतम ! त्रिंशन्मुहूर्ताः प्रज्ञप्ताः, तद्यथामू. (२९६) रुद्दे सेए मिते वाउ सुबीए तहेव अमिचंदे । __माहिंद बलव बंभे बहुसचे चेव ईसाणे॥ मू. (२९७) तढे अभाविअप्पा वेसमणे वारुणे अआनंदे। विजए अवीससेणे पायावचे उवसमे अ॥ मू. (२९८) गंधव्व अग्गिवेसे सयवसहे आयवे य अममे । ___अणवं भोमे वसहे सबट्टे रक्खसे चेव ।। वृ.प्रथमो रुद्र-द्वितीयः श्रेयान्तृतीयोमित्रः चतुथो वायुः पंचमः सुपीतः षष्ठोऽभिचन्द्रः सप्तमो माहेन्द्रः अष्टमो बलवान् नवमो ब्रह्मा दशमो बहुसत्यः एकादश ऐशानः द्वादशस्त्वष्टा त्रयोदशो भावितात्मा चतुर्दशो वैश्रमणः पंचदशो वारुणः षोडश आनन्दः सप्तदशो विजयः अष्टादशो विश्वसेनः एकोनविंशतितमः प्राजापत्यः विंशतितम उपशमः एखविंशतितमोगंधर्वः द्वाविंशतितमोऽग्निवेश्यः त्रयोविंशतितमः शतवृषभः चतुर्विंशतितमः आतपवान् पंचविंशतितमोऽममः षड्विंशतितमऋणवान् सप्तविंशतितमो भौमः अष्टाविंशतितमो वृषभः एकोनत्रिंशत्तमः सर्वार्थ त्रिंशत्तमोराक्षसः अथतिथिप्रतिबद्धत्वात्करणानांतत्स्वरूपप्रश्नमाह मू. (२९९) कति णं भंते ! करणा प०गो० एकारस करणा प०तंबवं बालवं कोलवं थीविलोअणं गराइ थणिजं विट्ठी सउणी चउप्पयं नागं किंयुग्घन, एतेसिणं भंते ! एकारसण्हं करणाणं कति करणा चरा कति करणा थिरा प०गो०! सत्त करणा चरा चत्तारि करणा थिरा प००बवं बालवं कोलवं थिविलोअणं गरादि वणिजं विट्ठी, एते णं सत्त करणा चरा, क्त्तारि करणा थिरा पं०२०-सउणी वउप्पयं नागकिंयुग्धं, एतेणंचतारिकरणा थिराप०।। एते णभंते ! चरा थिरा वा कया भवन्ति?, गोअमा! सुक्कपक्खस्स पडिवाए राओ भवे करणे भवइ, बितियाए दिवा बालवे करणे भवइ, राओ कोलवे करणे भवइ, ततिआए दिवा थीविलोअणं करणं भवइ, राओ गराइ करणं भवइ, चउत्थीए दिवावणिजंराओविट्ठी, पंचमीए दिवा बवं राओ बालवं, छठ्ठीए दिवा कोलवं राओ थीविलोअणं, सत्तमीए दिवा गराइ राओ वणिजंअट्ठमीए दिवा विठ्ठी राओ बवंनवमीए दिवाबालवंराओ कोलवंदसमीएदिवा थीविलोअणं राओ गराई एक्कारसीए दिवा वणिजं राओ विट्ठी बारसीए दिवा बवं राओ बालवं तेरसीए दिवा कोलवं राओथीविलोअणं चउद्दसीए दिवा गरातिं करणंराओवणिजंपुण्णिभाएदिवा विट्ठीकरणं राओ बवं करणं भवइ । बहुलपक्खस्स पडिवाए दिवा बालवं राओ कोलवं बितिआए दिवा थीविलोअणं छट्ठीए दिवा गराई राओ वणिजं राओ विठ्ठी चउत्थीए दिवा बवं राओ बालवं For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564