Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 505
________________ ५०२ जम्बूद्वीपप्रज्ञप्ति-उपागसूत्रम् ७/३३० मू. (३३०) मासाणं परिणामा होति कुला उवकुला उ हेडिमगा। होति पुण कुलोवकुला अभीभिसय अद्द अनुराहा ।। वृ.मासानां परिणामानि-परिसमापकानि भवन्ति कुलानि, कोऽर्थः ? - इह यैर्नक्षत्रैः प्रायोमासानांपरिसमाप्तय उपजायन्तेमाससध्शनामानिच तानि नक्षत्राणि कुलानीतिप्रसिद्धानि, तद्यथा-श्राविष्टोमासः प्रायः श्रविष्ठया धनिष्ठापरपर्यायया परिसमाप्तिमुपैति भाद्रपदः उत्तरभद्रपदया अश्वयुक् अश्विन्या इति, श्रविष्ठादीनि प्रायो मासपरिसमापकानि माससशनामानि, प्रायोग्रहणादुपकुलादिभिरपि नक्षत्रैर्मासपरिसमाप्तिर्जायते इत्यसूचिः। मू. (३३१) बारस उवकुला तं०-सवणो उबकुलं १ पुवभद्दवया उवकुलं रेवई उवकुलं भरणीउपकुलं रोहीणीउवकुलं पुन्नव्वसू उवकुलं उपकुलं अस्सेसा पुव्वफग्गुणी उवकुलं हत्थो उवकुलं साई उवकुलं जेट्टा उवकुलं पुव्वासाढा उवकुलं । चत्तारि कुलोवकुला, तंजहा-अभिई कुलोवकुला सयमिसया कुलोचकुला अदा कुलोवकुला अनुराहा कुलोवकुला।। कतिणंभंते! पुण्णिमाओकतिअमावासाओपन्नत्ताओ?, गोअमा! बारस पुण्णिमाओ बारस अमावासाओ पं०, तं०-साविट्ठी पोट्ठवई आसोई कत्तिगी मग्गसिरी पोसी माही फग्गुणी चेत्ती वइसाही जेट्टा मूली आसाढी, साविहिणि भंते ! पुणिमासि कति नक्खत्ता जोगंजोएंति गो०! तिन्नि नक्खता जोगंजोएंति, तं०-अभीई सवणो धनिहा३।पोट्टवईणि भंते ! पुण्णिमं कइ नखत्ता जोगंजोएंति?, गो० ! तिन्नि नखत्ता जोएंति, तं०-सयमिसया पुयभद्दवया उत्तरभध्वया, अस्सोइण्णि भंते ! पुण्णिम कति नक्खता जोगं जोएंति ?, गो० ! दो जोएंति तं०-रेवई अस्सिणी अ, कत्तइण्णं दो-भरणी कत्तिआ य, मग्गसिरिन्नं दो-रोहिणी मग्गसिरं च, पोसिं तिन्नि-अद्दा पुणब्वसूपुस्सो, माधिण्णंदो-अस्सेसामघाय, फग्गुणिंणंदो-पुव्वाफग्गुणी यउत्तराफग्गुणी य, चेत्तिण्णंदो-हत्थो चित्ताय, विसाहिण्णं दो-साई विसाहा य, जेवामूलिण्णं तिन्नि-अणुराहा जेट्ठा मूलो, आसादिण्णं दो-पुव्वासाढा उत्तरासाढा। साविडिण्णं भंते ! पुण्णिमं किं कुलंजोएइ उवकुलं जोएइ कुलोवकुलंजोएइ?, गो०! कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ, कुलंजोएमाणे धनिट्ठा नक्खत्ते जोएइ उवकुलंजोएमाणे सवणे नक्खत्तेजोएइ कुलोवकुलंजोएमाणे अभिई नक्खत्तेजोएइ, साविठ्ठीण्णं पुण्णिमासिंणं कुलं वा जोएइ जाव कुलोवकुलं वा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुतत्ति वत्तव्बं सिआ। पोट्टवदिण्णंभंते! पुण्णिमं किं कुलं जोएइ ३ पुच्छा, गो० ! कुलं वाउवकुलं वा कुलोवकुलं वाजोएइ, कुलं जोएमाणे उत्तरभध्वया नक्खत्तेजोएइउ० पुवभध्वया० कुलोव० सयमिसया० नक्खत्ते जोएइ, पोट्ठवइण्णं पुणिमं कुलं वा जोएइ जाव कुलोवकुलं वा जोएइ कुलेण वा जुत्ता जाव कुलोवकुलेण वा जुत्ता पोट्टवई पुण्णमासी जुत्तत्तिवत्तव्बं सिया। अस्सोइण्णं भंते! पुच्छा, गो०! कुलं वाजोएइ उपकुलं वा जोएइनो लब्मइ कुलोवकुलं, कुलं जोएमाणे अस्सिणीनक्खत्ते जोएइ उपकुलं जोएमाणे रेवइनक्खत्ते जोएइ, अस्सोइण्णं पुण्णिमंकुलं वा जोएइ उवकुलं वा जोएइ कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सोई पुण्णिमा जुत्तत्ति० कत्तिइण्णं भंते ! पुण्णिमं किं कुलं ३ पुच्छा, गो० ! कुलं वाजोएइ उवकुलं वा जोएइ नो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564