Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
वक्षस्कारः-७
५२३
उच्चत्वपरिमाणमर्द्धतृतीयानि धनुःशतानीति तत्वार्थभाष्ये।
अथ नवमं द्वारं प्रश्नविषयीकुर्वन्नाहमू. (३४४) चंदविमाणेणं भंते ! कति देवसाहस्सीओ परिवहति?, गो०! सोलस ।
चंदविमाणस्स णं पुरथिमे णं सेआणं सुभगाणं सुप्पभाण संखतलविमलनिम्मलदधिघणगोखीरफेणरयणिगरप्पगासाणं थिरलट्ठपउट्ठवट्टपीवरसुसिलिट्टविसिहतिक्खदाढाविडंबिअमुहाणं रत्तुष्पलपत्तमउयसूमालतालुजीहाणं महुगुलिअपिंगलखाणं. पीवरवरोरुपडिपुण्णविउलखंधाणं मिउविसयसुहमलक्खणपसत्यवरवण्णकेसरसडोवसोहिआणं ऊसिअसुनमियसुजायअफोडिअलंगूलाणं वइरामयणक्खाणं वइरामयदाढाणं वइरामयदंताणंतवणिजजीहाणं तवणिज्जतालुआणं तवणिजजोत्तगसुजोइआणं कामगमाणं पीइगमाणं मनोगमाणं मनोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसकारपरक्कमाणंमहया अप्फोडिसीहणयबोलकलकलरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ अ सोमयंता चत्तारि देवसाहस्सीओ सीहरूवधारीणं पुरथिमिल्लं बाहं वहति।
चंदविमाणस्स णं दाहिणेणं सेआणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिधनगोखरफेणाययणिगरपगासाणं वइसमयकुंभजुअलसुडिअपीवरवर- वइरसोंडवष्टि- अदित्तसुरतपउमप्पगासाणं अब्मुण्णयमुहाण तवणिजविसालकण्णचंचलचलंतवि- मलुञ्जलाणं महुवण्णभिसंतणिद्धपतलनिम्मलतिवण्णमणिरयणलो अणाणं अब्झुग्गयम-उलमल्लिआधवलसरिससंठिअणिव्वणदढकसिणफालिआमयसुजायदन्तमुसलोवसोभिआणं कंचणकोसीपविठ्ठदन्तगगविमलमणिरयणरुइलपेरंतचित्तरुवपविराइआणंतवणिजविसाल-तिलगप्पमुहपरिमण्डिआणं नानामणिरयणमुद्धगेविजबद्धगलयवरभूसणाणं वेरुलिअवचित्तदण्ड-निम्मलवइरामयतिखलअंकुसकुंभजुअलयंतरोडिआणं तवणिजसुबद्धकच्छदप्पिअबलुद्धराणं विमुलघणमण्डलवइरामयलालाललियतालणं नानामणिरयणघण्टपासगरजतामयबद्धलज्जुलंबिअघंटाजुअलमहुरसरमणहराणं अल्लीणपभाणजुत्तवट्टिअसुजायलक्खणपसत्थरमणिज्जवालगत्तपरिपुंछणाणंउवचिअपडिपुण्णकुम्मचलणलहुविकमाणं अंकमयणखाणंतवणिजजीहाणं तवणिजतालुआगंतवणिजजोत्तगसुजोइआणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसकारपरकमाणं महयागंभीरगुलुगुलाइतरवेणं महुरेणं पूरेता अंबरं दजिसाओ अ सोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिलं बाहं परिवहंतित्ति।
चंदविमाणस्सणं पञ्चत्थिमेणं सेआणंसुभगाणं सुप्पभाणं चलचवलककुहसालीणं धणनिचिअसुबद्धलक्खगुण्णयईसिआणयवसभोट्ठाणं चंकमिअललिअपुलिअचलचवलगब्बिअगईणं सन्नतपासाणं संगतपासाणं सुजायपासाणंपीवरवटिअसुसंठिअकडीणंओलंबपलबलक्खणपमाणजुत्तरमणिज्जवालगण्डाणंसमखुरवालिधाणाणं समलिहिअसिंगतिखग्गसंगयाणंतणुसहुमसुजायणिद्धलोमच्छविधराणं उवचिअमंसलविसालपडिपुण्णखंधपएससुंदराणं वेरुलिअभिसंतकडक्खसुनिरिक्खणाणंजुतपमाणपहाणलक्खणपसत्थरमणिजगग्गरगल्लसोभिआणं घरघरगसुसद्दबद्धकंठपरिमंडिआणं नानामणिकणगरयणघंटिआवेगच्छिगसुकयमालिआणं वरघंटाग
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org
Loading... Page Navigation 1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564