Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 518
________________ वक्षस्कारः-७ अथ द्वितीयं पृच्छति-'हेमंताणंभंते!' इत्यादि, हेमन्तकालस्य भदन्त! द्वितीयं पौषनामकं मासं कति नक्षत्राणि नयन्ति?, गौतम ! चत्वारि नक्षत्राणि नयन्ति, तद्यथा-मृगशिरः आर्द्रा पुनर्वसू पुष्यश्च, तत्र मृगशिरश्चतुर्दश रात्रिन्दिवान्नयति, आर्द्रा अष्टौनय, पुनर्वसूसप्त रात्रिन्दिवान्, पुष्यः एकंरात्रिन्दिवं नयति, तदा चतुर्विंशत्यङ्गुलपौरुष्या-चतुर्विंशत्यङ्गुलाधिकपौरुष्याछायया सूर्योऽनुपरावर्तते, भावार्थः पूर्ववत्, तस्य मासस्य चरमे दिवसे रेखा-पादपर्यन्तवर्तिनी सीमा तत्स्थानिचत्वारि पदानि पौरुषी भवति, परिपूर्णानि चतवारि पदानि पौरुषी भवति। अथ तृतीयं पृच्छति-हेमंताणमित्यादि, एतत् सुगम, अथ चतुर्थं पृच्छति-'हेमंताणं भंते! चउत्थं इत्यादि, सुगम अतीतोहेमन्तः,अथग्रीष्मंपृच्छति-गिम्हाणंभंते! चउत्थं' इत्यादि चत्वार्यपि इमानिग्रीष्मकालसूत्राणि सुबोधानि, प्रायः प्राक्तनसुत्रानसारित्वात्, नवरंतस्मिंश्चाषाढे मासे प्रकाश्यवस्तुनो वृत्तस्य वृत्तया समचतुरनसंस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य न्यगोधपरिमण्डलया उपलक्षणमेतत्शेषसंस्थानसंस्थितस्यप्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया, आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनराषाढमासस्य चरमदिवसे तत्रापिसर्वाभ्यन्तरेमण्डले वर्तमाने सूर्ये, ततोयत्प्रकाश्यं वस्तु यत्संस्थानं भवति तस्य छायाऽपि तथासंस्थानोपजायते, तत उक्तम्-वृत्तस्य वृत्तया इत्यादि, एतदेवाह 'स्वकायमनुरङ्गिन्या' स्वस्य-स्वकीयस्य छायानिबन्धनस्यवस्तुनःकायः-शरीरंस्वकायस्तमनुरज्यते-अनुकारं विदघातीत्येवंसीला अनुरङ्गिनी 'द्विषडग्रहे'त्यादिनाधिनञ्प्रत्यय-स्तया स्वकायमनुरङ्गिन्या छायया सूर्योऽनु-प्रतिदिवसं परावर्तते यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्तेशेषे वा स्वानुकारास्वप्रमाणा चछाया भवतीति,शेषं सुगम, इदं च पौरुषीप्रमाणंव्यवहारत उक्तं, निश्चयतःसास्त्रिंशताऽहोरात्रैश्चतुरंगुला वृद्धिर्हानिर्वावेदितव्या, तथा च निश्चयतः पौरुषीप्रमाणप्रतिपादनार्थमिमाः पूर्वाचार्यप्रसिद्धाः करणगाथा:॥१॥ पव्वे पन्नरसगुणे तिहिसहिए पोरिसीइ आणयणे । छलसीअसियविभत्तेजं लद्धं तं विआणाहि ।। जइहोइ विसमलद्धं दक्खिणमयणं ठविज नायव्वं । अह हवइ समं लद्धं नायव्वं उत्तरं अयणं ।। अयणगए तिहिरासी चउग्गुणे पव्वपायभइयंमि । जलद्धमंगुलाणि य खयवुड्डी पोरिसीए उ॥ ॥४॥ दक्खिणवुड्डी दुपया अंगुलाणं तु होइ नायव्वा । उत्तरअयने हानी कायब्वा चउहि पायाहि ।। सावणबहुलपडिवया दुपया पुन पोरिसी धुवा होइ । चत्तारि अंगुलाईमासेणं वद्धए तत्तो॥ इकत्तीसइभागा तिहिए पुण अंगुलस्स चतार। दक्खिणअयणे वुद्धी जाव य चत्तारि उपयाई॥ ॥७॥ . उत्तरअयने हानी चउहिं पायाहिं जाव दो पाया। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564