Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 522
________________ वक्षस्कारः -७ ५१९ कियन्तो वहन्तीति वक्तव्यं ९ एषां मध्ये के शीघ्रगतयः के मन्दगतय इति वक्तव्यं १०, एषां मध्ये केऽल्पर्द्धयो महर्द्धयश्चेति वक्तव्यं ११ ताराणां परस्परमन्तरं वक्तव्यं १२ अग्रमहिष्यो वक्तव्याः १३, तुटिकेन - अभ्यन्तरपर्षत्सत्कस्त्रीजनेन सह प्रभुः - भोगं कर्तुं समर्थश्चन्द्रादिर्नवा इति वक्तव्यं १४ स्थितिरायुषो वक्तव्या १५ ज्योतिष्काणामल्पबहुत्वं वक्तव्यं १ ६ इति । मू. (३३६) अत्थि णं भंते! चंदिमसूरिआणं हिट्ठिपि तारारूवा अणुपि तुल्लावि समेवि तारारूवा अणुपि तुल्लावि उम्पिंपि तारारूवा अणुपि तुल्लावि ?, हंता ! गो० ! तं चैव उच्चारे अव्वं वृ. अथ प्रथमं द्वारं पिपृच्छिषुराह - 'अत्थि ण'मित्यादि, अस्त्येतद् भगवन् ! चन्द्रसूर्याणां देवानां 'हिट्ठिपि त्ति क्षेत्रापेक्षया अधस्तना अपि तारारूपः तारा विमानाधिष्ठातारो देवा द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि हीना अपि भवन्ति केचितुल्या अपि सध्शा अपि भवन्ति, अधिकत्वं तु स्वस्वेन्द्रेभ्यः परिवारदेवानां न सम्भवतीति न पृष्टं, तथा समेऽपीति चन्द्रादिविमानैः क्षेत्रापेक्षया समाः- समश्रेणिस्थिता अपि तारारूपाः- ताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचितुल्या अपि भवन्ति तथा चन्द्रादिविमानानां क्षेत्रापेक्षया उपरि-- उपरिस्थितास्तारारूपाः - ताराविमानाधिष्ठातारो देवास्तेऽपिचन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचितुल्या अपि भवन्ति, अत्र काकुपाठात् प्रश्नावगमः, एवं गौतमेन पृष्टे भगवानाह - गौतम ! हन्तेति यदेव पृष्टं तत्सर्वं तथैवास्ति अतस्तदेवोच्चारणीयं । मू (३३७) से केणट्टेणं भंते! एवंवुबइ - अत्थि णं० जहा णंतेसिं देवाणं तवनियमबंभचेराणि ऊसिआई भवसि तदा तहा णं तेसि णं देवाणं एवं पण्णायए तंजहा- अणुत्ते वा तुल्लत्ते, वा, जहा जहा णं तेसिं देवाणं तवनियमबंभचेराणि नो ऊसिआई भवंति तहा तहा णं तेसिं देवाणं एवं (नो) पण्णायए, तं० अणुत्ते वा तुल्लत्ते वा । वृ. अत्रार्थे हेतुप्रश्नायाह- अथ केनार्थेन भगवन्नेवमुच्यते- 'अत्थि ण' मित्यादिना तदेव सूत्रमनुस्मरणीयं, अत्रोतरमाह-यथा यथा तेषां - तारारूपविमानाधिष्ठातृणां देवानां प्राग्भवे तपोनियमब्रह्मचर्याण्युच्छ्रितानि - उत्कटानि भवन्ति, तत्र तपः - अनशनादि द्वादशविधं नियमःशौचादि ब्रह्मचयं - मैथुनविरति, अत्र च शेषव्रतानामनुपदर्शनमुत्कटव्रतधारिणा ज्योतिष्केषु उत्पादासम्भवात्, उच्छ्रितानीत्युपलक्षणं तेन यथा यथा अनुच्छ्रितानीत्यपि बोध्यं, अन्यथोत्तरसूत्रे वक्ष्यमाणमणुत्वं नोपपद्येत, यच्छब्दगर्भितवाक्यस्य तच्छब्दगर्भितवाक्यसापेक्षत्वदुत्तरवाक्यमाह - तथा तथा तेषां देवानामेवं प्रज्ञायते ज्ञायते इति, तद्यथा - अणुत्वं वा तुल्यत्वं वा, न चैतदनुचि, ६श्यते हि मनुष्यलोकेऽपि केचिज्जन्मान्तरोपचिततथाविधपुण्यप्राग्भारा राजत्वमप्राप्ता अपि राज्ञा सह तुल्यविभवा इति, अत्र व्यतिरेकमाह-यथा यथा तेषां देवानां ताराविमानाधिष्ठातॄणां प्राग्भवार्जितान्युच्छ्रितानि तपोनियमब्रह्मचर्याणि न भवेयुस्तथा तथा तेषां देवानां नो एवं प्रज्ञायते - अणुत्वं वा तुल्यत्वं वा, अभियोगिककर्मोदयेनातिनिकृष्टत्वात्, अयमर्थः - अकामनिरादियोगाद्देवत्व प्राप्तावपि देवर्सेरलाभेन चन्द्रसूर्येभ्यो द्युतिविभवाद्यपेक्षयाऽणुएकैकस्य भदन्त चन्द्रस्य कियन्तो तेषां तैस्सह तुल्यत्वमिति । मू. (३३८) एगमेगस्स णं भंते ! चंदस्स केवइआ महग्गहा परिवारो केवइआ नक्खत्ता For Private & Personal Use Only www.jainelibrary.org Jain Education International


Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564