Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 497
________________ - ४९४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७३०३ तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामप्युत्तरस्यामपि प्रमईमपिनक्षत्रविमानानि विभिद्य मध्ये गमनरूपं योग योजयन्ति, केषा नक्षत्रविमानानां मध्येन चन्द्रो गच्छतीत्यर्थः ३ तथाकतराणि नक्षत्राणि यानिचन्द्रस्य दक्षिणस्यामपिप्रमईमपियोगंयोजयन्ति ४ तथा कतरन्नक्षत्रं यत् सदा चन्द्रस्य प्रमई योग योजयति ? ५, भगवानाह-गौतम! एतेषामष्टाविंशतेनक्षत्राणां दिग्विचारं ब्रूम इति शेषः, तत्र यानि तानीतिभाषामात्रे नक्षत्राणियानि सदा चन्द्रस्य दक्षिणस्यां योग योजयन्ति तानिषट्, तद्यथामू. (३०४) संठाण १ अद्द २ पुस्सो ३ऽसिलेस ४ हत्यो ५ तहेव मूलो अ६। बाहिरओ बाहिरमंडलस्स छप्पेत नक्खता ।। कृ.संस्थान-मृगशिरः १ आर्द्रा २ पुष्यः३ अश्लेषा ४ हस्तः ५ तथैव मूलश्च ६बहिस्तात् बाह्यमण्डलस्य-चंद्रसत्कपञ्चदशमण्डलस्य भवन्ति। मू. (३०५)तस्थ गंजे ते नक्खत्ता जेणं सया चंदस्स उत्तरेणं जोमंजोएंति तेणं बारस, तं०-अभिई सवणो धनिट्ठा सयभिसया पुचमध्वया उत्तरभध्वया रेवइ अस्सिणी भरणी पुव्वाफग्गुणी उत्तराफग्गुणी साई, तत्थणंजेते नक्खत्ताजेणंसया चंदस्स दाहिणओविउत्तरओवि पमपि जोगं जोएंति ते णं सत्त, तंजहा कत्तिआ रोहिणी पुणब्बसू मघा चित्ता विसाहा अणुराहा, तत्य णं जे ते नक्खत्ता जेणं सया चन्दस्स दाहिणओवि पमहपि जोगंजोएंति, ताओ मंदुवे आसाढाओसब्बबाहिरएमंडले जोगंजोअंसुवा ३,तत्थ गंजे से णखत्ते जे शंसया चन्दस्स पमइंजोएइ साणं एगाजेट्ठा इति। वृ.कोऽर्थः?-समग्रचारक्षेत्रप्रान्तवर्तित्वादिमानि दक्षिणदिग्व्यवसथायीनिचंद्रश्य द्वीपतो मण्डलेषु चरन् २ तेषामुत्तरस्थायीति दक्षिणदिग्योगः, ननु 'बहि मूलोऽब्यंतरे अभिई' इति वचनात् मूलस्यैव बहिश्वरत्वं तथाऽभिजित एवाभ्यन्तरचरत्वं तर्हि कथमत्र षडित्युक्तानि, वक्ष्यमाणेऽनन्तरसूत्रेचद्वादशाभ्यन्तरतइति वक्ष्यते?, उच्यते, मृगशिरआदीनांषण्णांसमानेऽपि बहिश्चारित्वे मूलस्यैव सर्वतोबहिश्चरत्वं, तेन बहिमूलोइत्युक्तं, तथा अनन्तरोत्तरसूत्रे वक्ष्यमाणानां द्वादशानामप्यभ्यन्तरमण्डलचारित्वेसमानेऽपिअभिजितएव सर्वतोऽभ्यन्तरवर्तित्वात् 'अब्मंतरे अभिई इति, तत्र यानि तानीति प्राग्वत् नक्षत्राणि यानि सदा चन्द्रस्योत्तरस्यां योगं योजयन्ति तानि द्वादश, तद्यथा- अभिजित श्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी भरणीपूर्वाफाल्गुनीउत्तराफाल्गुनी स्वाति, यदा चैतैः सहचंद्रस्ययोगस्तदा स्वभावाश्चन्द्रः शेषेष्वेव मण्डलेषु स्यात्, यथा च भिन्नमण्डलस्थायिना चन्द्रेण सह भित्रमण्डलस्थायिनक्षत्राणां योगस्तथा मण्डलविभागकरणाधिकारे प्रतिपादितं, यतः सदैवैतान्युत्तरदिगवस्थितान्येवचन्द्रेण सह योगमायान्तीति, यत्तु समवायाङ्के अभिजिआइआ णं नव नक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति, अभिई सवणो जाव भरणी' इत्युक्तं तन्नवमसमवायानुरोधेनाभिजिन्नक्षत्रमादौ कृत्वा निरन्तर-योगित्वेन नवानामेव विवक्षितत्वात्। उत्तरयोगिनामपिपूर्वफाल्गुन्युत्तरफाल्गुनीस्वातीनांकृत्तिकारोहिणीमृगशिरःप्रमुखनक्षत्रयोगानन्तरमेव योगसम्भवात्, तत्र यानि तानिनक्षत्राणियानिसदाचन्द्रस्यदक्षिणेनापि उत्तरेणापि प्रमईमपि योगं योजयन्ति अपि सर्वत्र परस्परसमुच्चयार्थः तानि सप्त, तद्यथा-कृत्तिका रोहिणी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564