Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
वक्षस्कारः-७
पुनर्वसुमघाचित्रा विशाखाअनुराधा, एतेषांचत्रिधापि योग इत्यर्थः, यत्तुस्थानाङ्गेऽष्टमाध्ययने समवायाङ्गेऽष्टमसमवाये च- 'अट्ठ नक्खत्ता चंदेण सद्धिं पमई जोगंजोएंति कत्तिआ रोहिणी पुनवसु महा चित्ता विसाहा अनुराहा जेट्ठा'इति, तत्राष्टसङ्ख्यानुरोधेनैकस्यैव प्रमर्दयोगस्य विवक्षितत्वेन ज्येष्ठापि सङ्ग्रहीता ।
__ यत्तु लोकश्रीटीकाकृता उभययोगीतिपदं व्याख्यानयता एतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते कदाचिद्भेदमपि उपयान्तीति, तच्च वक्ष्यमाणज्येष्ठासूत्रेण सह विरोधीति न प्रमाणं, तथा तत्र ये ते नक्षत्रे सदा चन्द्रस्य दक्षिणतोऽपि प्रमर्दमपि च योगं योजयतस्ते द्वे आषाढे-पूर्वाषाढोत्तराषाढारूपे,तेहि प्रत्येकंचतुस्तारे,तत्र द्वेढे तारे सर्वबाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तरतो द्वे द्वे बहिः, तयो ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्येन चन्द्रो गच्छति इति तदपेक्षया प्रमद योगं युक्त इत्युच्यते, ये तु द्वे द्वे तारे बहिस्ते चन्द्रस्य पञ्चदशेऽपि मण्डले चारंचरतः सदा दक्षिणदिग्व्यवस्थितेततस्तदपेक्षया दक्षिणेन योगंयुक्त इत्युक्तं, अनेन चाषाढाद्वयमपि प्रमर्दयोगिनक्षत्रगणमध्येकथं नोक्तमितिवदतोनिरासः, अनयोर्दक्षिणदिग्योगविशिष्टप्रमर्दयोगस्य सम्भधादिति, सम्प्रत्येतयोरेव प्रमर्दयोगभावनार्थं किञ्चिदाह- ते च नक्षत्रे सदासर्वबा मण्डले व्यवस्थिते चन्द्रेण सह सहयोगमयुक्तांयुक्तोयोक्ष्यतेइति, तथा यतनक्षत्रं यत् सदा चन्द्रस्य प्रमद-प्रमर्दरूपं योगं युनक्ति एका सा ज्येष्ठा । अथ देवता द्वारमाह
मू. (३०६) एतेसिणं भंते ! अट्ठावीसाए नक्खत्ताणं अभिई नक्खत्ते किंदेवयाए पन्नते गो०! बम्हदेवया पन्नते, सवणे नक्खत्ते विण्हुदेवयाए पन्नते, घणिट्ठा वसुदेवया प० ।
एएणं कमेणं नेअव्वा अणुपरिवाडी इमाओ देवयाओ-बम्हा विण्हु वसू वरुणे अय अभिवती पूसे आसे जमे अग्गी पयावई सोमेरुद्दे अदिती वहस्सई सप्पे पिउभगे अजम सविआ तट्टा वा इंदग्गी मित्तो इंदे निरई आउ विस्सा य, एवं नक्खताणं एआ परिवाडी नेअव्वा जाव उत्तरासाढा किंदेवया पन्नत्ता?, गोअमा विस्सदेवया पन्नत्ता।
दृ. 'एतेसि ण'मित्यादि, एतेषामयाविंशतेर्नक्षत्राणां मध्ये भदन्त ! अभिजिन्नक्षत्र को देवताऽस्येति किंदेवताकं प्रज्ञप्तम् ?, अत्र बहुव्रीही कः प्रत्ययः, देवता चात्र स्वामी अधिप इतियावत् यत् तुष्टया नक्षत्रं तुष्टं भवति अतुष्टया चातुष्टं, एवमग्रेऽपि ज्ञेयं, ननु नक्षत्राण्येव देवरूपाणि तर्हि किं तेषु देवानामाधिपत्यं?, उच्यते, पूर्वभवार्जिततपस्तारतम्येन तत्फलस्यापि तारतम्यदर्शनात,मनुष्येष्विव देवष्वपिसेव्यसेवकभावस्य स्पष्टमुपलभ्यमानत्वात्, यदाह-"सक्कस्स देविंदस्स देवरन्नो सोमस्स महारन्नो इमे देवा आणाउववायववणनिद्देसे चिटुंति, तंजहा
सोमकाइआसोमदेवकाइआ विजुकुमाराविज्जुकुमारीओअग्गिकुमाराअग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा नक्खत्ता तारारूवा जे आवण्णे तहप्पगारा सव्वे ते अब्मत्तिआतब्मारिआ सक्कस्सदेविंदस्स देवरन्नो सोमस्स महारन्नोआणावयणणिद्देसे चिटुंती" ति, भगवानाह-गौतम ! ब्रह्मदेवताकं प्रज्ञप्तम्, अत्राशयज्ञो गुरु सूत्रेऽश्यमनत्वात् गूढान्यपि शिष्यप्रश्नानि निर्वचनसूत्रेणैव समाधत्ते, श्रवणं नक्षत्रं विष्णुदेवताकं प्रज्ञप्तं, धनिष्ठा वसुदेवता प्रज्ञप्ता, एतेनोक्तवक्ष्यमाणेन क्रमेण नेतव्या-पाठं प्रापणीया भणितव्या इत्यर्थः अनुपरिपाटि-अभिजिदादिनक्षतरपरिपाट्यनुसारेण देवतानाम्नामावलिका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564