Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
वक्षस्कारः-७
४८१
चातीतोऽपि स्यादतआह-पुरस्कृतः-पुरोवर्ती भविष्यन्नित्यर्थः समयः प्रतीतः ततः पदत्रयस्य कर्मधारयोऽतस्तत्र, तथा अनन्तरंपश्चात् कृतेसमयेपूर्वापरविदेह प्रथमसमयापेक्षयायोऽनन्तरः पश्चात्कृतः-अतीतःसमयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयोभवतीति, इह यस्मिन् समये दक्षिणाङ्के उत्तरार्द्ध च वर्षाकालस्य प्रथमः समयः तदनन्तरे अग्रेतने द्वितीये समये पूर्वपश्चिमयोर्वर्षाणांप्रथमः समयो भवतीत्येतावन्मात्रोक्तावपि यस्मिन् समयेपूर्वपश्चिमयोः वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाद्भाविनि समये दक्षिणोत्तरार्द्धयोः वर्षाकालस्य प्रथमः समयो भवतीति गम्यते तत्किमर्थमस्योपादानं ?, उच्यते, इह क्रमोक्रमाभ्यां अभिहितोऽर्थ प्रपञ्चितज्ञानां शिष्याणामतिसुनिश्चितो भवति ततस्तेषामनुग्रहायैतदुक्तमित्यदोषः।
‘एवंजहासमएण'मित्यादि, एवंयथासमयेन वर्षाणामभिलापो भणितस्तथाआवलिकाया अपि भणितव्यः, स चैवं-'जया णं भंते ! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिआ पडिवजइ तया णं उत्तरद्धेवि वासाणं पढमा आवलिआ पडिवाइ, जया णं उत्तरद्धे वासाणं पढमा आवलिआ पडिवाइ, तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणं अनंतरपुरेक्खडसमयंसि वासाणं पढमा आवलिआ पडिवाइ?, हंता गोअमा! जया णं मंते! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमाआवलिआ पडिवजइ तहेव जावपडिवाइ, जयाणं भते जंबुद्दीवे दीवे मंदरस्स पव्वयस्सपुरस्थिमेमंवासाणं पढमा आवलिआपडिवज्जइ, तयाणंजंबुद्दीवे दीवे मंदरस्स पव्यस्स पुरस्थिमपञ्चत्थिमेणं अनंतरपुरेक्खडसमयंसि वासाणं पढमा आवलिआ पडिवजइ?, हंता गोअमा! जया णं भंते ! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिआ पडिवजइ तहेव जाव पडिवजइ, जया णं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं वासाणं पढमा आवलिआपडिवज्जइ, जयाणंपच्चस्थिमेणं पढमा आवलिआपडिवाइ, तयाणं जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरदाहिणेणं अनंतरपच्छाकडसमयंसिवासाणं पढमाआवलिआ पडिवन्ना भवइ ?, हंता ! गोअमे'त्यादि, तदेवोच्चारणीयमित्यर्थः, एवं आनप्राणादिपदेष्वपि, आवलिकाद्यर्धस्तुप्राग्वत्, हेमंताणं तिशीतकालचतुर्मासानां, गिम्हाणं ति ग्रीष्माणांचतुर्मासानां, 'पढमे अयमे ति दक्षिणायनं श्रावणादित्वात् संवत्सरस्य 'जुएणवि'त्ति युगं पंचसंवत्सरमानं, अत्र च युगेन सहेत्यतिदेशकरणात् युगस्यापि दक्षिणोत्तरयोः पूर्वसमये प्रतिपत्ति प्रागपरयोस्तु तदनन्तरे पुरोवर्तिनि समये प्रतिपत्ति, ज्योतिष्करण्डे तु॥७॥ “सावणबहुलपडिवए बालवकरणे अभीइनक्खत्ते।
सव्वत्थ पढमसमए जुगस्स आई विआणाहि ॥" इत्यस्यागाथाया व्याख्याने सर्वत्रभरतेऐवतेमहाविदेहेषुच श्रावणमासेबहुलपक्षेकृष्णपक्षे प्रतिपदि तिथी बालवकरणे अभिजिन्नक्षत्रे प्रथमसमये युगस्यादि विजानीहीतीदं वाचनान्तरं ज्ञेयं, यतोज्योतिष्करण्डसूत्रकर्ता आचार्योवालभ्यः एष भगवत्यादिसूत्रादर्शस्तुमाथुरवाचनानुगत इति न किञ्चिदनुचितं, युक्त्यानुकूल्यं तुन युगपत्प्रतिपत्तिसमये सम्भावयामः, तथाहि-सवे कालविसेसा सूरपमाणेण हुँति नायव्वा' इति वचनाद्यदि सूर्यचारविशेषेण कालविशेषप्रतिपत्तिदक्षिणोत्तरयोराधसमये प्रागपरयोरुत्तरसमये तर्हि दक्षिणोत्तरप्रतिपत्ति समये पूर्वकालस्याप13131
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564