Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 467
________________ ४६४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७३ पन्नत्ते ?, गो० ! चोआलीसं जोअणसहस्साइं अट्ठ य छप्पन्ने जोअणसए पणवीसंच एगसट्टिभाए जो अणस्स एगट्टिभागं च सत्तहा छेत्ता चत्तारि चुण्णि आभाए अबाहाए अब्यंतराणंतरे चंदमंडले पन्नते । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए अब्धंतरतच्चे मंडले पं० ?, गो० चोआलीसं जोअणसहस्साइं अट्ठ य बानउए जोअणसए एगावण्णं च एगसट्टिभाए जो अणस्स एगट्टिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं अबाहाए अब्यंतरतचे मंडले पन्नत्ते, एवं खलु एएणं उवाएणं निक्खममाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ छत्तीसं छत्तीसं जो अणाई पणवीसंच एगट्टिभाए जो अणस्स एगट्टिभागं च सत्तहा छेत्ता चत्तारि चुण्णि आभाए एगमेगे मंडले अबाहाए बुद्धि अमिवर्द्धमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइ आए अबाहाए सब्बाहिरे चंदमंडले पं० ?, पणयालीसं जो अणसहस्साइं तिन्नि अ तीसे जोअणसए अबाहाए सव्वबाहिरए चंदमंडले प०, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए बाहिराणंतरे चंदमंडले पन्नत्ते ?, गो० ! पणयालीसं जो अणसहस्साइं दोन्नि अ तेनउए जोअणसए पणतीसं च एगसट्टिभाए झजोणस्स एगद्विभागं च सत्तहा छेत्ता तिन्नि चुण्णिआभाए अबाहाए वाहिराणन्तरे चंदमंडले पन्नत्ते, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए बाहिरतच्चे चंदमंडले पं० ?, गो० ! पणयालीसं जो अणसहस्साई दोन्नि अ सत्तावन्ने जोअणसए नव य एगट्टिभाए जोअणसए नव य एगट्टिमाए जोअणस्स एगद्विभागं च सत्तहा छेत्ता छ चुण्णिआभाए अबाहाए बाहिरतच्चे चंदमंडले पं० । एवं खलु एएणं उवाएणं पविसमामे चंदे तयाणंतराओ मंडलाओ तयानंतरं मंडलं संकममाणे २ छत्तीसं २ जोअणाइं पणवीसं च एगसट्टिभाए जो अणस्स एगट्टिभागं एगट्टिभागं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए एगमेगे मंडले अबाहाए बुद्धिं निव्वुद्धैमाणे २ सव्वब्यंतरं मंडलं उवसंकमित्ता चारं चरइ ५ । वृ. 'जंबुद्दीवे २' इत्यादि, जंबूद्वीपे २ भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरं चन्द्रमण्डलं प्रज्ञप्तं ?, गौतम ! चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट च विंशत्यधिकानि योजनशतान्यबाधया सर्वाभ्यन्तरं चन्द्रमण्डलं प्रज्ञप्तमिति, उपपत्तिस्तु प्राक् सूर्यवक्तव्यतायां दर्शिता, द्वितीयमण्डलाबाधां प्रश्नयन्नाह - 'जंबुद्दीवे २' इत्यादि, जंबूद्वीपे २ भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया अभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तम् ?, गौतम ! चतुश्चत्वारिंशद्योजन सहस्राणि अष्टौ च षट्पञ्चाशदधिकानि योजनशतानि पञ्चविंशतिं चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्वा चतुरश्चूर्णिकाभागान् अबाधया सर्वाभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तं, अत्रोपपत्ति प्रागुक्तेऽभ्यन्तरमण्डलगतराशौ मण्डलान्तरक्षेत्रमण्डलविषकम्भराश्योः प्रक्षेपे जायते, तथाहि - ४४८२० रूपः पूर्वमण्डलयोजनराशि, अस्मिन् मण्डलान्तरक्षेत्रयोजनानि ३५, तथाऽन्तरसत्कत्रिंशदेकषष्टिभागानां मण्डलविष्कम्भसत्कषट्पञ्चाशदेकषष्टिभागानां च परस्परमीलने जातं ८६ एकषष्ट्या भागे चागतं योजनमेकं तच पूर्वोक्तायां पञ्चत्रिंशति प्रक्षिप्यते जाता षटत्रिंशद्योजनानां शेषाः पञ्चविंशतिरेकषष्टिभागाश्चत्वारश्चूर्णिका भागाइति, अथ तृतीयं- 'जंबुद्दीवे २' इत्यादि, प्रश्नसूत्रं प्राग्वत्, उत्तरसूत्रे द्वितीयमण्डलसत्कराशी ३६ योजनानि २५ एकषष्टिभागा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564