________________
४६४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७३
पन्नत्ते ?, गो० ! चोआलीसं जोअणसहस्साइं अट्ठ य छप्पन्ने जोअणसए पणवीसंच एगसट्टिभाए जो अणस्स एगट्टिभागं च सत्तहा छेत्ता चत्तारि चुण्णि आभाए अबाहाए अब्यंतराणंतरे चंदमंडले पन्नते । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए अब्धंतरतच्चे मंडले पं० ?, गो० चोआलीसं जोअणसहस्साइं अट्ठ य बानउए जोअणसए एगावण्णं च एगसट्टिभाए जो अणस्स एगट्टिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं अबाहाए अब्यंतरतचे मंडले पन्नत्ते, एवं खलु एएणं उवाएणं निक्खममाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ छत्तीसं छत्तीसं जो अणाई पणवीसंच एगट्टिभाए जो अणस्स एगट्टिभागं च सत्तहा छेत्ता चत्तारि चुण्णि आभाए एगमेगे मंडले अबाहाए बुद्धि अमिवर्द्धमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ ।
जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइ आए अबाहाए सब्बाहिरे चंदमंडले पं० ?, पणयालीसं जो अणसहस्साइं तिन्नि अ तीसे जोअणसए अबाहाए सव्वबाहिरए चंदमंडले प०, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए बाहिराणंतरे चंदमंडले पन्नत्ते ?, गो० ! पणयालीसं जो अणसहस्साइं दोन्नि अ तेनउए जोअणसए पणतीसं च एगसट्टिभाए झजोणस्स एगद्विभागं च सत्तहा छेत्ता तिन्नि चुण्णिआभाए अबाहाए वाहिराणन्तरे चंदमंडले पन्नत्ते, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए बाहिरतच्चे चंदमंडले पं० ?, गो० ! पणयालीसं जो अणसहस्साई दोन्नि अ सत्तावन्ने जोअणसए नव य एगट्टिभाए जोअणसए नव य एगट्टिमाए जोअणस्स एगद्विभागं च सत्तहा छेत्ता छ चुण्णिआभाए अबाहाए बाहिरतच्चे चंदमंडले पं० । एवं खलु एएणं उवाएणं पविसमामे चंदे तयाणंतराओ मंडलाओ तयानंतरं मंडलं संकममाणे २ छत्तीसं २ जोअणाइं पणवीसं च एगसट्टिभाए जो अणस्स एगट्टिभागं एगट्टिभागं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए एगमेगे मंडले अबाहाए बुद्धिं निव्वुद्धैमाणे २ सव्वब्यंतरं मंडलं उवसंकमित्ता चारं चरइ ५ ।
वृ. 'जंबुद्दीवे २' इत्यादि, जंबूद्वीपे २ भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरं चन्द्रमण्डलं प्रज्ञप्तं ?, गौतम ! चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट च विंशत्यधिकानि योजनशतान्यबाधया सर्वाभ्यन्तरं चन्द्रमण्डलं प्रज्ञप्तमिति, उपपत्तिस्तु प्राक् सूर्यवक्तव्यतायां दर्शिता, द्वितीयमण्डलाबाधां प्रश्नयन्नाह - 'जंबुद्दीवे २' इत्यादि, जंबूद्वीपे २ भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया अभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तम् ?, गौतम ! चतुश्चत्वारिंशद्योजन सहस्राणि अष्टौ च षट्पञ्चाशदधिकानि योजनशतानि पञ्चविंशतिं चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्वा चतुरश्चूर्णिकाभागान् अबाधया सर्वाभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तं, अत्रोपपत्ति प्रागुक्तेऽभ्यन्तरमण्डलगतराशौ मण्डलान्तरक्षेत्रमण्डलविषकम्भराश्योः प्रक्षेपे जायते, तथाहि
-
४४८२० रूपः पूर्वमण्डलयोजनराशि, अस्मिन् मण्डलान्तरक्षेत्रयोजनानि ३५, तथाऽन्तरसत्कत्रिंशदेकषष्टिभागानां मण्डलविष्कम्भसत्कषट्पञ्चाशदेकषष्टिभागानां च परस्परमीलने जातं ८६ एकषष्ट्या भागे चागतं योजनमेकं तच पूर्वोक्तायां पञ्चत्रिंशति प्रक्षिप्यते जाता षटत्रिंशद्योजनानां शेषाः पञ्चविंशतिरेकषष्टिभागाश्चत्वारश्चूर्णिका भागाइति, अथ तृतीयं- 'जंबुद्दीवे २' इत्यादि, प्रश्नसूत्रं प्राग्वत्, उत्तरसूत्रे द्वितीयमण्डलसत्कराशी ३६ योजनानि २५ एकषष्टिभागा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org