________________
वक्षस्कारः -७
४६५
श्चत्वारश्चूर्णिकाभागा इत्यस्य प्रक्षेपे जातं यथोक्तं, अथ चतुर्थादिमण्डलेष्वतिदेशमाह
“एवंखलु इत्यादि, एवमुक्तरीत्यामण्डलत्रयदर्शितयेत्यर्थः, एतेनोपायेनप्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण निष्कामन्-लवणाभिमुखं मण्डलानि कुर्वन्चन्द्रस्तदनन्तराद्-विवक्षितापूर्वस्मान्मण्डलाद्विवक्षितमुत्तरमण्डलं संक्रामन् २ षट्त्रिंशद्योजनानि, अत्र योजनसंख्यागतवीप्सा भागसंख्यापदेष्वपि ग्राह्या, तेन पञ्चविंशतिं २ एकषष्टिभागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छित्वा चतुरश्चर्णिकाभागान एकैकस्मिन् मण्डले अबाधाया वृद्धिं अभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, अथपश्चानुपूर्व्यपि व्याख्यानाङ्गमित्यन्त्यमण्डलान्मण्डलाबाधां पृच्छन्नाह- 'जंबुद्दीवे'त्ति, जंबूद्वीपे द्वीपे भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तं?, गौ० पञ्चचत्वारिंशद्योजनसहस्राणि त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु प्राग्वत्, अथ द्वितीयमण्डलं पृच्छन्नाहजंबूद्वीपे भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तं?,गौतम! पञ्चचत्वारिंशद्योजनसहस्राणिद्वेच त्रिनवत्यधिके योजनशते पञ्चत्रिंशचैकषष्टिभागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छित्वा त्रींश्चूर्णिकाभागानबाधया सर्वबाह्यानन्तरं द्वितीयंचन्द्रमण्डलंप्रज्ञप्तं,सर्वबाह्यमण्डलराशेः षट्त्रिंशद्योजनानि पञ्चविंशतिश्चयोजनकषष्टिभागा एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः पात्यन्ते जायते यथोक्तराशिः
अथ तृतीयमण्डलपृच्छा-'जंबुद्दीवे २' इत्यादि, प्रश्नसूत्रं सुगम, एकषष्टिभागं सप्तधा छित्वाषट्चूर्णिकाभागान् अबाधयाबाह्यतृतीयं चन्द्रमण्डलं प्रज्ञप्तं, उपपत्तिस्तुबाह्यद्वितीयमण्डलराशेस्तमेव षटत्रिंशदयोजनादिकं राशिं पातयित्वा यथोक्तंमानमानेतव्यं । अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवंखलु इत्यादि व्यक्तम्, नवरंअबाधायाः वृद्धिं निवर्द्धयन् २ हापयन् २ इत्यर्थः ।
अथ सर्वाभ्यन्तरादिमण्डलायामाद्याह
मू. (२७४) सबभंतरेणंभंते! चंदमंडले केवइअंआयामविक्खम्भेणं केवइअंपरिक्खेवेणं पन्नते?, गो० ! नवनउई जोअणसहस्साइंछच्चचत्ताले जोअणसए आयामविक्खम्भेणं तिन्नि अजोअणसयसहस्साई पन्नरस जोअणसहस्साइंअउणानउतिं च जोअणाइं किंचिविसेसाहिए परिक्खेवेणं पं० अभंतरानंतरे सा चेव पुच्छा, गो०! नवनउइंजोअणसहस्साईत्तय बारसुत्तरे जोअणसए एगावण्णं च एगट्ठिभागे जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं आयामविस्खम्भेणं तिन्नि अजोयणसयसहस्साई पन्नर सहस्साइंतिन्निअएगूणवीसे जोअणसए किंचिवेसाहिए परिक्खेवेणं।
अब्धेतरतच्चेणंजावपं०?, गो०! नवनउइंजोअणसहस्साइंसत्तय पञ्चासीएजोअणसए इगतालीसं व एगतालीसंवएगट्ठिभाएजोअणस्सएगट्ठिभागंच सत्तहाछेता दोन्निअचुण्णिआभाए आयामविक्खंभेणं तिन्नि अ जोअणसयसहस्साइं पन्नरस जोअणसहस्साई पंच य इगुणापन्ने जोअणसे किंचिविसेसाहिए परिक्खेवेणंति । एवं खलु एएणं उवाएणं णिक्खममाणे चंदे जाव संकममाणे २ बावत्तरि २ जोअणाइंएगावण्णं च एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा [1330
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org