________________
वक्षस्कारः-७
४६३ ततः पञ्चत्रिंशचतुर्दशभिर्गुण्यन्ते जातानि चत्वारि योजनशतानि नवत्यधिकानि येऽपि च त्रिंशदेकषष्टिभागास्तेऽपि चतुर्दशभिर्गुण्यन्तेजातानि चत्वारिशतानि विंशत्यधिकानि, अयं चराशिरेकषष्टिभागात्मकस्तेन एकषष्टिभागास्तिष्ठन्ति, येच एकस्यैकषष्टिभागस्यसत्काश्चत्वारः सप्तभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जाताः षट्पञ्चाशत तेषां सप्तभिर्भागे हृते लब्धा अष्टावेकषष्टिभागास्तेऽनन्तरोक्तचतुःपञ्चाशति प्रक्षिप्यन्ते जाता द्वाषष्टिः तत्रैकषष्टिभागैर्योजनं लब्धं तय योजनराशौ प्रक्षिप्यते एकश्चैकषष्टिभागः शेषः ४९७ योजना..
इदं च मण्डलान्तरक्षेत्रं, योऽपि च बिम्बक्षेत्रराशिस्त्रयोदशयोजनसप्तचत्वारिंशदेकषष्टिभागात्मकः सोऽपि मण्डलान्तरराशौप्रक्षिप्यतेजातंयोजनानि ५१०, यश्चपूर्वोद्धरितः एकः एकषष्टिभागः स सप्तचत्वारिंशति प्रक्षिप्यते जातं ४८ एकषष्टिभागाः, ननु पञ्चदशसु मण्डलेषु चतुर्दशान्तरालसम्मावाच्चतुर्दशभिर्भजनं युक्तिमत्, सप्तवत्वारो भागा इति कथं सङ्गच्छते ? उच्यते मण्डलान्तरक्षेत्र राशेः ४९७१, मण्डलान्तरैश्चतुर्दशभिर्भजने लब्धानि ३५ योजनानि, उद्धरितस्य योजनराशेरेकषष्ट्या गुणने मूलराशिसत्कैकषष्टिभागप्रक्षेपे च जातं ४२८ एषां चतुर्दशभिर्भजने आगतोऽशराशिः ३० शेषा अष्टौ तेषां चतुर्दशभिर्भागाप्राप्तौ लाघवार्थं द्वाभ्यामपवर्त्तने जातं भाज्यभाजकराश्योः" इति सुस्थं। .
मू. (२७१) चंदमंडलस्स णं भंते !चंदमंडलस्स केवइआए अबाहाए अंतरे पं० ? गो०! पणतीसं २ जोअणाइं तीसं च एगसहिभाए जोअणस्स एगसट्ठिभआगं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए चंदमंडलस्स चंदमंडलस्स अबाहाए अंतरे पन्नते।
वृ.सम्प्रतिमण्डलान्तरप्ररूपणाप्रश्नमाह-चंदमंडलस्सणमित्यादि, चन्द्रमण्डलस्य भदन्त चन्द्रमण्डलस्य कियत्या अवाधयाअन्तरं प्रज्ञप्तम्?,गौतम! पञ्चविंशत्पञ्चत्रिंशद्योजनानित्रिंशच्चैकषष्टिभागानयोजनस्यएकंच एकषष्टिभागंसप्तधा छित्वाचतुरचूर्णिकाभागान्, एतच्चचन्द्रमण्डलस्य २ अबाधया अन्तरं प्रज्ञप्तं, अत्र सप्त चत्वारश्चूर्णिका यथा समायान्ति तथाऽनन्तरं व्याख्यातं ।
मू. (२७२) चंदमंडलेणंभंते! केवइअंआयामविस्खंभेणं केवइअंपरिक्खेवेणं केवइअं बाहल्लेणं पन्नते?, गोअमा ! छप्पन्न एगसट्ठिभाएजोअणस्स आयामविक्खम्भेणंतंतिगुणंसविसेसं परिक्खेवेणंअट्ठावीसंचएगसद्विभाए जोअणस्स बाहलेणं४।
वृ. सम्प्रति मण्डलायामादिमानद्वारम्-'चंदमण्डले णं भंते ! केवइयं आयाम' इत्यादि, चन्द्रमण्डलं भगवन्! कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण कियद्वाहल्येन-उच्चस्त्वेन प्रज्ञप्तम् गौतम!षट्पञ्चाशतमेकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, एकस्ययोजनस्य एकषष्टिभागीकृतस्य यावत्प्रमाणा भागास्तावतप्रमाणषटपञ्चाशदभागप्रमाणमित्यर्थः, तत्रिगुणं सविशेषं-साधिकंपरिक्षेपेण करणरीत्या द्वेयोजने पञ्चपञ्चाशदभागाः साधिका इत्यर्थः, अष्टाविंशतिमेकषष्टिभागान् योजनस्य बाहल्येन । अथ मंदरमधिवृत्य प्रथमादिमण्डलाबाधाप्रश्नमाह
मू. (२७३)जंबुद्दीवेदीवे मंदरस्स पव्वयस्स केवइआएआबाहाए सव्वब्भंतरए चंदमंडले पन्नत्ते?, गोअमा! चोआलीसंजोअणसहस्साइं अट्ठय वीसे जोअणसए अबाहाए सव्वब्भंतरे चंदमंडले पन्नते, जंबुद्दीवे २ मंदरस पव्वयस्स केवइयाए अबाहाए अब्भंतराणंतरे चंदमंडले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org