Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 397
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २९४ कुंजरवणलयपउलयभत्त्वित्ता खंभुग्गयवरवेइयापरिगयाभिरामा विजाहरजमलजुल गजन्तजुत्ता इव अच्चीसहरसमालिणीया रूवगसहस्सकलिया मिसमाणा भिब्मिसमाणा चक्खुलोयणलेसा सुहफासा सस्सिरीयरूवा, वनओ तेसिं दाराणं इमो होइ, तंजा asरामया नेमा रिट्ठामया पइट्ठाणा वेरुलियरुइलखंभा जायरूवोवचियपवरपंचवनमणिरयणकुट्टिमतला हंसगब्भमया एलुगा गोमेज्जमया इंदकीला जोईरसमया उत्तरंगा लोहियक्खमईओ दारचेडाओ (पिंडीओ) वेरुलियामया कवाडा लोहियक्खमईओ सुईओ वइरामया संधी नानामणिमया समुग्गया वइरामईओ अग्गलाओ अग्गलापासाय रययामईओ आवत्तणपेढियाओ अंकोत्तरपासा निरंतरघणकवाडा भित्तीसु चेव भित्तिगुलिया छप्पन्ना तिन्नि होति गोमाणसी ओवि तत्तिया नानामणिरयणजालपिंजरमणिवंसगलोहियक्खपडिवंसगरययभोम्मा अंकामया पक्खा पक्खबाहाओ जोईरसमया वंसकवेल्लुगा य रययामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ वइरामईओ उवरि पुंछणीओ सव्वसेयरययामए अच्छायमे अंकमयकणकूडतवणिज्जतू भियागा सेया संखदलविमलनिम्मलदहिघणगोखीरफेणरययनिगरपगासद्धचंदचित्ता नानामणिमयदामालंकिया अंतो बहिं च सण्हतवणिज्जरुइलवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा' एतच्च यद्यपि विजयद्वारवर्णनायामपि व्याख्यातं तथाऽपि स्थानाशून्यार्थं किञ्चिद्वयाख्यायते ३९४ श्वेतानि अङ्करत्नबाहुल्याद्वरकनकस्तूपिकानि ईहामृगऋषभतुरगनरमकरविहगव्यालक किन्नररुरुसरभचमरकुंजरवनलतापद्मलताभक्तिचित्राणि प्रतीतं, तथा स्तम्भोद्गताभिस्तम्भोपरिवर्त्तिनीभिर्वज्ररत्नमयीभिर्वेदिकाभि परिगतानि सन्ति यानि अभिरमणीयानि तानि स्तम्भोद्गतवरज्जवेदिकाभि परिगताभिरामाणि, विद्याधरयोर्यद् यमलं समश्रेणीकं युगलं तेषां यन्त्राणि - प्रपञ्चास्तैर्युक्तानीव, अर्चिषां सहस्रर्मालनीयानि अर्चिसहस्रैमालनीयानि - परिवाणीयानि, किमुक्तं भवति ? - एवं नाम प्रभासमुदयोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभा समुदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपञ्चयुक्तानीति रूपकहस्रकलितानि 'भिसमाणा' इति दीप्यमानानि 'भिब्मिसमाणा' इति अतिशयेन दीप्यमानानि 'चक्खुलोयणलेसा' इति चक्षु कर्तृलोकने- अवलोकने लिशतीव- दर्शनीयत्वातिशयतः श्लिष्यतीव यत्र तानि चक्षुर्लोक - नलेशानि शुभस्पर्शानि सश्रीकाणि रूपकाणि यत्र तानि सश्रीकरूपाणि वर्मो-वरणकनिवेशस्तेषां द्वाराणामयं भवति, तद्यथा-वज्रमया नेमा - भूमिभागादूर्द्ध निषक्रमन्तः प्रदेशा रिष्ठमयानि प्रतिष्ठानानि - मूलपादाः 'वैडूर्यरुचिरस्तम्भानि' जातरूपोपचितप्रवरपञ्चवर्णमणिरत्नकुट्टिमतलानि हंसगर्भणयः 'एलुकाः' देहल्यः गोमेयकरत्नमया इन्द्रकीला ज्योतीरसमयानि उत्तराङ्गानि लोहिताक्षमयाः 'द्वारपिण्डयः' द्वारशाखा वैडूर्यमयौ कपाटी लोहिताक्षमय्यः सूचयःफलकद्वय- सन्धिविघटनाभावहेतुपादुकास्तानीया वज्रमयाः 'सन्धयः' सन्धिमेलाः फलकानां नानामणिमयाः 'समुद्रकाः' चूति (सूची) गृहाणि वज्रमया अर्गलाः (अर्गलाप्रासादा:--) प्रासादे यत्रार्गलाः प्रविशन्ति रजतमय्य आवर्त्तनपीठिकाः, आवर्त्तनपीठिका यत्रेन्द्रकीलको निवेशितः, 'अंकोत्तरपासा' इति अङ्का - अङ्करत्नमया उत्तरपार्श्वो येषां तानितथा, निरन्तरको लघुच्छिद्रैरपि रहिती घनी कपाटी येषां तानि निरन्तरघनकपाटानि, 'भित्तीसु चेवे' त्यादि तेषां द्वाराणामुभयोः For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532