Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 500
________________ प्रतिपत्तिः - सर्व०, प्रतिपत्तिः३ ४९७ साद्यपर्यवसितः। साम्प्रतमन्तरमाह-'चक्खुदंसणिसणभंते!' इत्यादि, चक्षुर्दशनिनोऽन्तरंजघन्येनान्तर्मुहूर्त तावप्रमाणेनाचक्षुर्दर्शनभवेन व्यवधानात्, उत्कर्षतो वनस्पतिकालः, स च प्रागुक्तस्वरूपः, अचक्षुदर्शनिनोऽनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात, अनादिसपर्यवसितस्य नास्त्यन्तरं अचक्षुर्दशनित्वापगमे भूयोऽचक्षुर्दनित्वायोगात्, क्षीणघातिकर्मणः प्रतिपातासम्भवात्, अवधिदर्शनिनोजघन्येनैकं समयमनतरं, प्रतिपातसमयानन्तरसमय एव कस्यापिपुनस्तल्लाभभावात्, कवचिदन्तर्मुहूर्तमिति पाठः, स च सुगमः तावता व्यवधानेन पुनस्तल्लाभभावात, न चार्य निर्मूलः पाठो, मूलटीकाकारेणापि मतान्तरेण समर्थितत्वात, उत्कर्षतो वनस्पतिकालः, तावतः कालादूर्द्धमवश्यमवधिदर्शनसम्मवात्, अनादिमिथ्याटेरप्पिरोधात्, ज्ञानं हि सम्यक्त्वसचिवं न दर्शनमपीति भावना, केवलदर्शनिनः साधपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्। ___अल्पबहुत्वचिन्तायां सर्वस्तोका अवधिदर्शनिनो, देवनारककतिपयगर्भजतिर्यकपश्शेन्द्रियमनुष्याणामेव तद्भावात्, चक्षुर्दर्शनिनोऽसङ्ख्येयगुणाः, संमूच्छिमतिर्यकपञ्चेन्द्रियचतुरिन्द्रियाणामपि तस्यभावात्, केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात, तेभ्योऽचक्षुर्दशनिनोऽनन्तगुणाः, एकेन्द्रियाणामप्यचक्षुर्दशनित्वात् ॥ मू. (३८५) अहवाचविहासवजीवापन्नत्ता, तंजहा-संजया असंजयासंजयासंजया नोसंजयानोअसंजयानोसंजयासंजया। संजएणंभंते!? जह० एक समयं उक्को० देसूणा पुचकोडी, असंजयाजहाअन्नाणी, संजयासंजतेजह अंतोमु०उको० देसूणापुचकोडी, नोसंजतनोअसंजयनोसंजयासंजए सातीए अपञ्जवसिए, संजयस्स संजयासंजयस्स दोण्हवि अंतरंजह० अंतोमु० उको० अवटुपोग्गलपरियह देसूणं, असंजयस्स आदिदुवे नत्यि अंतरं, सातीयस्स सपञ्जवसियस्स जह० एकं स० उको० देसूणा पुब्वकोडी, चउत्थगस्स नत्यि अंतरं। ___ अप्पबहु० सव्वत्योवा संजयासंजया संजया असंखेजगुणा नोसंजयनोअसंजयनोसंजयांजया अनंतगुणा असंजया अनंतगुणा ।। सेत्तं चउबिहा सव्वजीवा पन्न्ता॥ वृ. 'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवाश्चतुर्विधाः प्रजाप्तास्तद्यथा-संयताः असंयताः संयतासंयता: नोसंयतानोअसंयतानो संयतासंयताः। कायस्थितिमाह-'संजएणंभंते!' इत्यादि, संयतोजघन्यत एकसमय,सर्वविरतिपरिणामसमयानन्तरसमय एव कस्यापि मरणात्, उत्कर्षतो देशोना पूर्वकोटी, असंयतस्त्रिविधः-- अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रानाद्यपर्यवसितोयोनजातुचिदपि संयमं प्राप्स्यति, अनादसपर्यवसितो यः संयम लप्स्यति, लब्धेन च तेनैव संयमने सिद्धिं गन्ता, सादिसपर्यवसितोसर्वविरतर्देशविरतेर्वा परिभ्रष्टः,सहि सादि नियमभाविसपर्यवसितत्वापेक्षया चसपर्यवसितः, सचजघन्येनान्तर्मुहूर्त, तावता कालेन कस्यापि संयतत्वलाभात् 'तिण्हं सहस्स 932 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532