Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 421
________________ ४१८ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/जो०/३१५ विसालपीवरोरुपडिपुण्णविपुलखंधाणं वट्टपडिपुण्णविपुलकवोलकलिताणं घणणिचितसुबद्धलक्खणुण्णतईसिआणयवसभोट्ठाणं। _ -चंकमितललितपुलियचक्कवालचवलगवितगतीणं पीवरोरुवट्टियसुसंठितकडीणं ओलंबपलंबलखमपमाणजुत्तपसत्थरमणिजवालगंडाणं समखुरवालधाणीणं समतिहिततिक्खग्गसिंगाणं तणुसुहुमसुजातणिद्धलोमच्छविधराणं उवचितमंसलविसालपडिपुण्णखुद्दमुहपुंडराणं (खंधपएससुंदराण) वेरुलियभिसंतकडक्खुसुणिरिक्खाणाणं जुत्तप्पमाणप्पधाणलक्खणपसत्थरमणिज्जगग्गरगलसोमिताणं घग्घरगसुबद्धकण्ठपरिमंडियाणं। -नानामणिकणगरयणघण्टवेयच्छगसुकयरतियमालियाणं वरघंटागलगलियसोभंतसस्सिरीयाणं यउमुप्पलभसलसुरभिमालाविभूसिताणं वइरखुराणं विविधविखुराणं फालियामयदंताणं तवणिजजीहाणंतवणिज्जतालुयाणं तवणिजजोत्तगसुजोत्तियाणं कामकमाणं पीतिकमाणं मनोगमाणं मनोरमाणं मनोहराणं अमितगतीणं अमियबलवीरियपुरिसयारपरक्कमाणं महया गंभीरगजियरवेणं मधुरेण मणहरेण य पूरेता अंबरं दिसाओ यसोभयंता चत्तारिदेवसाहस्सीओ वसभरूवधारिणं देवाणं पद्यत्यिमिल्लं बाहं परिवहति। ___चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्पभाणं जचाणंतरमलिहायणाणं हरिमेलामदुलमल्लिपच्छाणं घणणिचितसुबद्धलक्खणुण्णताचंकमि (चंचुच्चि) यललियपुलियचलचवलचंचलगतीणं लंघणवग्गणधावणधारणतिवइजईणसिक्खिवगईणं सण्णतपासाणं ललंतलामगलायवरभूसणाणं संणयपासाणं संगतपासाणं सुजायपासाणं मितसायितपी वरइयपासाणं झसविहगसुजातकुच्छीणं पीणपीवरवट्टिसुसंटितकडीणं ओलंबपलबलक्खमपमाणजुत्तपसत्थरमणिजवालगंडाणं तणुसुहुमसुजायणिद्धलोमच्छदिवराणं मिउविसय. पसत्थसुहमलक्खणविकिण्णकेसरवालिधराणं। ललिपसविलासगति(ललंतधासगल)लाडवरभूसणाणं मुहमडगोचूलचमरथासगपरिमंडियकडीणं तवणिज्जखुराणं तवणिजजीहाणं सवणिज्जतालुयाणं तवणिज्जजोत्तगसुजोतियाणं कामगमाणं पीतिगमाणं मनोगमाणं मनोरमाणं मनोहराणं अमितगतीणं अमियबलवीरियपुरिसयारपरकमाणं महया हयहेसियकिलकिलाइयरवेण महुरेणं मणहरेण य पूरेता अंबर दिसाओ य सोभयंति चत्तारि देवसाहस्सीओ हयस्वधारीणं उत्तरिल्लं बाहं परिवहति । एवं सूरविमाणस्सवि पुच्छा, गोयमा! सोलस देवसाहस्सीओ परिवहति पुचकमेणं। एवं गहविमाणस्सवि पुच्छा, गोयमा ! अट्ट देवसाहस्सीओ परिवहति पुव्वकमेण, दो देवाणं साहस्सीओ पुरथिमिल्लं बाहं परिवहति दो देवाणं साहस्सीओ दक्खिणिल्लं दो देवाणं साहस्सीओ पञ्चस्थिमं दो देवसाहस्सी हयरूवधारीणं उत्तरिलं बाहं परिवहति। एवं णखत्तविसाणस्सवि पुच्छा, गोयमा ! चत्तारि देवसाहस्सीओ परिवहति, सीहरूवधारीणं देवाणं पंचदेवसता पुरथिमिलं बाहं परिवहति एवं चउदिसिंपि।। वृ. 'चंदविमाणे णं भंते !' इत्यादि, चन्द्रविमानं णमिति वाक्यालङ्कारे भदन्त ! कति देवसहस्राणि परिवहन्ति ?, भगवानाह-गौतम ! षोडश देवसहस्रणि परिवहन्ति, तद्यथापूर्वेण-पूर्वतः, दक्षिणेन पश्चिमेन उत्तरेण, तत्र पूरवेण सिंहरूपधारिणां देवानांचत्वारिसहस्राणि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532