Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 444
________________ प्रतिपत्तिः - ३, वै० -उद्देशकः २ ४४१ आह-नन्चकुलासङ्घयेयभागमात्रक्षेत्रपरिमितोऽवधिःसर्व जघन्यतः भवति सर्वजघन्यश्चावधि स्तिर्यगमनुष्येष्वन शेषेषु यतआह भाष्यकार उत्कृष्टोमनुष्येष्वेव नान्येषु, मनुष्यतिर्यग्योनिष्वेव सर्वजघन्यो भवति, सर्वजघन्यश्वावाघ स्तिर्यग्मनुष्यष्वंवनशेषेषु यत आह भाष्यकारक उत्कृष्टो जघन्योनान्येषु, शेषाणांमध्यमएवे"तितत्कथमिह सर्वजघन्य उक्तः?, उच्यते, सौधर्मादिदेवानां पारमाविकोऽप्युपपातकालेऽवधि संभवति स एव कदाचित्सर्वजघन्योऽपि उपपातनन्तरं तु तद्भवजः ततो न कश्चिद्दोषःच जिनभद्रगणिक्षमाश्रमणः-- ॥१॥ "वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ (ओही)। उववाए परमविओ तब्भवजो होइ तो पच्छा॥" 'उक्कोसेणं एवं' यथाऽवधिपदे प्रज्ञापनायां तथा वक्तव्यं, तच्चैव्-'उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए हेडिल्ले चरमंते' अघस्तनाचरमपर्यन्ताद् यावदित्यर्थ : तिरियं जाव असंखेज्जे दीवसमुद्दे, उड़ जाव सगाई विमाणाई स्वकीयानि विमानानि स्वकीयविमानस्तूपध्वजादिकंयावदित्यर्थः 'जाणंति पासंति, एवं सणंकुमारमाहिंदावि, नवरं अहे जाव दोचाए सक्करप्पभाए पुढवीए हेछिल्लै चरिमंते, एवं बंभलोगलतगदेवावि, नवरंअहे जाव तच्चाए पुढवीए, महासुक्कसहस्सारगदेवाचउत्थीएपंकप्पभाए पुढवीए हेछिल्ले चरिमंते, एवंबंभलोगलंतगदेवावि, नवरं अहे जाव तच्चाए पुढवीए, महासुक्कसहस्सारगदेवा चउत्थीए पंकप्पभाए पुढवीए हेहिले चरिमंते, आणयपाणयआरणचुयदेवा अहे जाव पंचमीए पुढवीए घूमप्पभाए हेडिल्ले चरिमंते, हेडिममज्झिमगेवेजगदेवा छट्ठीए तमप्पभाए पुढवीए हेडिल्ले चरिमंते, उवरिमगेवेजगा देवा अहे जाव सत्तमाए पुढवीए हेट्ठिल्ले चरिमंते, अनुत्तरोववाइयदेवा णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति?, गोयमा ! संभिन्नं लोगनालिं' परिपूर्ण चतुर्दशरज्ज्वात्मिका लोकनाडीमित्यर्थः 'ओहिणा जाणंति पासंति' इति, उक्तञ्च "सकीसाणा पढमंदोच्चंच समंकुमारमाहिंदा । तचंच बंभलंतग सुक्कसहस्सारगचउत्थिं ।। ॥२॥ आणयपाणयकप्पे देवापासंति पंचभिं पुढविं। तं चेव आरणचुय ओहीनाणेण पासंति॥ ॥३॥ छलुि हिटिममज्झिमगेविजा सत्तगिंच उवरिल्ला । ___ संभिन्नलोगनालिं पासंति अणुत्तरा देवा ।। -सम्प्रति समुद्घातप्रतिपादनार्थमाहमू. (३३७) सोहम्मीसाणेसु णं भंते ! देवाणं कति समुग्घाता पन्नता?, गोयमा ! पंच समुग्धाता पन्नत्ता, तंजहा-वेदणासमुग्घाते कसाय० मारणंतिय० वेउब्विय० तेजससमुग्घाते एवं जाव अचुए गेवेजाणं आदिल्ला तिण्णि समुग्धाता पन्नता। सोहम्मीसाणदेवा केरिसय खुधपिवासं पच्चणुभवमाणा विहरंति ?, गोयमा ! नस्थि खुधापिवासं पच्चणुब्भवमाणा विहरंति जाव अनुत्तरोववातिया। सोहम्मीसाणेसु णं भंते ! कप्पेसु देवा एगत्तं प्रभू विउवित्तए पुहुत्तं पभू विउवित्तए?, हंता पभू, एगत्तं विउव्येमाणा एगिदियरूवं वा जाव पंचिंदियरूवं वा पुहुत्तं विउव्वेमामा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532