Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 492
________________ प्रतिपत्तिः - सर्व०, प्रतिपत्तिः२ ४८९ उत्सपिण्यवसर्पिण्यःकालतः, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त देशोनं, पूर्वप्रतिपन्नसमयकत्वस्यैतावतः कातादूर्ध्वं पुनरवश्यं सम्यग्दर्शनलाभात्, पूर्वसम्यक्त्वप्रभावेन संसारस्य परित्तीकरणात् । सम्यग्मिथ्याष्टिसूत्रे जघन्यतोऽप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, सम्यग्मिध्यादर्शनकालस्य स्वभावत् एवैतावन्मात्रत्वात्, नवरं जघन्यपदादुष्कृष्टपदमधिकमवसातव्यम्। साम्प्रतन्तरमाह-सम्मदिहिस्सणं भंते !' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! साधपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्यजघन्येनान्तर्मुहूर्त, सम्यक्त्वात्त प्रतिपत्यान्तर्मुहूर्तेन भूयः कस्यापि सम्यक्त्वप्रतिपत्तेः, उत्कर्षतोऽनन्तं कालं यावदपावं पुद्गलपरावर्तम् । मिथ्याष्टिसूत्रेऽनाद्यपर्यवसितस्य नास्त्यन्तरमपरित्यागात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं, अन्यथाऽनादित्वायोगात्, सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्तमुत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकाल एव हि मिथ्यादर्शनस्य प्रायोऽन्तरं, सम्यग्दर्शनकालश्च जघन्यत उत्कर्षतश्चैतावानिति। सम्यग्मिथ्याष्टिसूत्रे जघन्यतोऽन्तर्मुहूर्त, सम्यग्मिथ्यादर्शनात्प्रतिपत्यान्तर्मुहूर्तेन भूयः कस्यापि सम्यग्मिथ्यादर्शनभावात्, उत्कर्षतोऽनन्तं कालं यावदप्राद्धं पुद्गलपरावर्त देशोनं, यदि सम्यग्मिथ्यादर्शनात् प्रतिपतितस्य भूयः सम्यग्मिथ्यादर्शनलाभस्ततएतावता कालेन नियमेन अन्यथातुमुक्ति।अल्पबहुत्वचिन्तायां सर्वस्तोकाः सम्यग्मिथ्याध्ष्टयः, तत्परिणामस्य स्तोककालतया पृच्छासमये तेषां स्तोकानामवाप्यमानत्वात्, सम्यग्दृष्टयोऽनन्तगुणाः सिद्धानामनन्तत्वात्, तेभ्यो मिथ्याध्टयोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मिथ्याष्टित्वात् ॥ मू. (३७६) अहवा तिविहा सव्वजीवा पन्नत्ता-परित्ता अपरित्ता नोपरित्तानोअपरित्ता परिते णं भंते ! कालतो केवचिरं होति?, परिते दुविहे पन्नते कायपरिते य संसारपरिते य। कायपरित्ते णं भंते०!, जह० अंतोमु० उक्को० असंखेनं कालं जाव असंखेजा लोगा। संसारपरिते णंभंते ! संसारपरित्तेत्ति कालओ केवचिरं होति?, जह० अंतो० उक्को० अनंतं जाव अवर्ल्ड पोग्गलपरियट्ट देसूणं । ___ अपरित्तेणंभंते!०, अपरित्तेदुविहे पन्नते, कायअपरितेयसंसारअपरितेय, कायअपरिते गंजह अंतो० उक्को० अनतं कालं, वणस्सतिकालो, संसारापरित्ते दुविहे पन्नत्ते-अनादीए वा अपज्जवसिते अनादीए वा सपज्जवसिते, नोपरित्तेनोअपरिते सातीए अपज्जवसिते। कायपरित्तस्स जह० अंतरं अंतो० उक्को० वणस्सतिकालो, संसारपरित्तस्स नस्थि अंतरं, कायापरित्तस्स जह० अंतो० उक्को० असंखिजंकालंपुढविकालो संसारापरित्तस्स अनाइयस्स अपज्जवसियस्स नत्थिअंतरं, अनाइयस्स सपज्जवसियस्स नत्थि अंतरं, नोपरीत्तनोअपरित्तस्सवि नथि अंतरं। अप्पाबहु० सबथोवा परित्ता णोपरित्तानोअपरित्ता अनंतगुणा अपरित्ता अनंतगुणा। वृ. 'अहवे त्यादि, अथवा सर्वजीवास्त्रविधाः प्रज्ञप्तास्तद्यथा-परीत्ता अपरीत्ता नोपरित्तानोअपरीत्ताश्च।।सम्प्रति कायस्थितिचिन्तापरीत्तविषयं प्रश्नसूत्रं, सुगम, भगवानाहगौतम! परीत्तोद्विविधःप्रज्ञप्तस्तद्यथा-कायपरीत्तः संसारपरीत्तश्च, कायपरीत्तोनामप्रत्येकशरीरी, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532